14.20 guNAn EthAn athIthya thrIn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 19 SlOkam – Original guNAn EthAn athIthya thrIn dhEhI dhEhasamudbhavAn | janmamruthyujarAdhu:khair vimukthO’mrutham aSnuthE || word-by-word meaning dhEhI – This AthmA who has the body dhEha samudhbhavAn – in the body which is a transformation of prakruthi (matter) EthAn … Read more

14.20 guṇān etān atītya trīn (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 14 << Chapter 14 verse 19 Simple guṇān etān atītya trīn dehī deha-samudbhavān janma-mṛtyu-jarā-duḥkhair vimukto ’mṛtam aśnute ‘Transcending these three body-bred qualities, the embodied (ego), freed from the pains of death and age, tastes immortality.'[1. Cp: Vish: Pur: I-7-47: “Guṇa-traya-mayam etc.”] These three qualities … Read more