1.12 – tasya sanjanayan (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 11 Simple tasya sañjanayan harṣaṁ kuru-vṛddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān “The Kuru ancestor, the famous old Bhīshma then, to infuse cheer into him (Duryodhana), made a lion’s roar and blew his conchshell.” >> Chapter 1 verse 13 … Read more

1.11 – ayaneshu cha

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 10 SlOkam – Original ayanEshu cha sarvEshu yathAbhAgamavasthithA: | bhIshmamEvAbhirakshanthu bhavantha: sarva Eva hi || word-by-word meaning sarvE Eva bhavantha: – All of you sarvEshu ayanEshu cha – in all routes (that allow entry into the line-ups) yathAbhAgam avasthithA: – … Read more

1.11 – ayanesu ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 10 Simple ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi “Do all of ye (then), each, posted to his division, in the army, forsooth fortify Bhīshma” >> Chapter 1 verse 12 archived in http://githa.koyil.org pramEyam (goal) … Read more

1.10 – aparyAptham

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 9 SlOkam – Original aparyAptham thadhasmAkam balam bhIshmAbhirakshitham | paryAptham thvidhamEthEshAm balam bhImAbhirakshitham || word-by-word meaning thath – Thus bhIshmAbhirakshitham – protected by bhIshma asmAkam balam – our army aparyAptham – insufficient (to win over their army) bhImAbhirakshitham – … Read more

1.10 – aparyAptam (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 9 Simple aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam “Our strength under Bhīshma’s command would seem inefficient before their strength under Bhīma’s command!” >> Chapter 1 verse 11 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org … Read more

1.9 – anyE cha bahava:

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 8 SlOkam – Original anyE cha bhahava: sUrA madharthE thyaktha jIvithA: | nAnA SasthrapraharaNA: sarvE yudhdhaviSAradhA: || word-by-word meaning anyE – remaining bahava: sUrA: cha – and many brave men madharthE – for me thyaktha jIvithA: – sacrificed their … Read more

1.9 – anye ca bahavah (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 8 Simple anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ “And heroes, many, ready to lay down their lives for me, armed with bows and other war-implements, all versed in the arts of war.” >> Chapter 1 verse … Read more

1.8 – bhavAn bhIshmas cha

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 7 SlOkam – Original bhavAn bhIshmaScha karNaScha krupaScha samithinjaya: | aSvththAmA vikarNaScha saumadhaththis thadhaiva cha || word-by-word meaning bhavAn – yourself (dhrONAchArya) bhIshma:cha – and bhIshma karNa:cha – and karNa samithinjaya: krupa:cha – the victorious krupAchArya aSvaththAmA – aSvaththAmA … Read more

1.8 – bhavAn bhIsmas ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 7 Simple bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca “Thyself, Bhīshma and Karṇa, Kṛipa and Samitiñjaya, Aśvatthāma and Vikarna, and Saumadatti with them.” >> Chapter 1 verse 9 archived in http://githa.koyil.org pramEyam … Read more

1.7 – asmAkam thu

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 6 SlOkam – Original asmAkam thu viSishtA yE thAnnibhOdha dhvijOththama | nAyakA mama sainyasya samjyArtham thAn bravImi thE || word-by-word meaning dhvijOththama – Oh leader of twice-born! asmAkam thu – amongst us mama sainyasya – my army’s viSishtA: nAyakA: yE … Read more