2.13 dhEhino ‘smin yathA dhEhE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 12 SlOkam – Original dhEhino ‘smin yathA dhEhE kaumAram yauvanam jarA | thathA dhEhAnthara prApthir dhIras tathra na muhyathi || word-by-word meaning asmin dhEhE – (that which resides) in this body dhEhina: – for the AthmA (soul) kaumAram – … Read more

2.13 dehino ’smin yathā dehe (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 12 Simple dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati As are childhood, youth and senility in this body, so is translation to other bodies. No wise man[1. Dhīra is translated as wise man … Read more

2.12 na tv evāhaṁ jātu nāsaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 11 Simple na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param Never at all[1. The particles ‘tu‘ and ‘eva‘ (meaning ‘never at all’) emphasizes God’s eternality. Though souls are also eternal, … Read more

2.12 na thvEvAham jAthu nAsam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 11 SlOkam – Original na thvEvAham jAthu nAsam na thvam nEmE janAdhipA: | na chaiva na bhavishyAma: sarvE vayam atha: param || word-by-word meaning aham – me (who is sarvESvara – the lord of all) jAthu – (in the … Read more

2.11 aSOchayAn anvaSOchas thvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 10 SlOkam – Original SrI bhagavAn uvAcha aSOchyAn anvaSOchas thvam pragyA vAdhAmS cha bhAshasE | gathAsUn agathAsUmS cha nAnuSochanthi paNdithA: || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn said thvam – you (arjuna) aSOchayAn – those who are not … Read more

2.11 aśocyān anvaśocas tvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 10 Simple śrī-bhagavān uvāca aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ Śri Bhagavān (Kṛishṇa), to Arjuna: ‘Thou dost mourn for those thou should not mourn for. Yet dost thou speak words of wisdom. The wise … Read more

2.10 tham uvAcha hrishIkeSa:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 9 SlOkam – Original tham uvAcha hrishIkeSa: prahasanniva bhAratha | sEnayOrubhayOr madhyE sIthamAnamidham vacha: || word-by-word meaning bhAratha – Oh dhritharAshtra who is a descendant in bharatha clan! hrishIkESa: – krishNa prahasan iva – with a smile ubhayO: sEnayO: … Read more

2.10 tam uvāca hṛṣīkeśaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 9 Simple tam uvāca hṛṣīkeśaḥ prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṁ vacaḥ Sañjaya continued: Bhārata[1. Dhṛitarāshtra.]! With a smile did Hṛishīkeśa regard him (Arjuna), who thus stood sad between the two armies; and He spoke to him … Read more

2.9 Evam ukthvA hrishIkESam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 8 SlOkam – Original sanjaya uvAcha Evam ukthvA hrishIkESam guḍAkeSa: paranthapa: | na yOthsya ithi gOvindham ukthvA tUshNIm babhUva ha || word-by-word meaning sanjaya uvAcha – sanjaya said paranthapa: – one who makes his enemies tremble gudAkESa: – arjuna … Read more

2.9 evam uktvā hṛṣīkeśaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 8 Simple sañjaya uvāca evam uktvā hṛṣīkeśaṁ guḍākeśaḥ paran-tapaḥ na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha Sanjaya continued: So speaking to Hṛishīkeśa[4. The 47th name of Vishṇu, lit. the “Ruler of the senses.”…], Gudākeśa[5. Epithetic for Arjuna meaning … Read more