2.43 kAmAthmAna: svargaparA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 42 SlOkam – Original kAmAthmAna: svargaparA janma karma phala pradhAm | kriyAviSEshbahulAm bhOgaiSvaryagathim prathi || word-by-word meaning  kAmAthmana:  – having their mind filled with lustssvargaparA: – considering svarga to be the highest goalbhOgaiSvarya gathim prathi – attaining the enjoyment … Read more

2.43 kāmātmānaḥ svarga-parā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 42 Simple kāmātmānaḥ svarga-parā janma-karma-phala-pradām kriyā-viśeṣa-bahulāṁ bhogaiśvarya-gatiṁ prati ‘(Who), hearts full of lusts, Svarga-minded, talk of the laborious varieties of rites which would bring pelf and power, and produce such effects as would end in rebirths.’ >> Chapter 2 … Read more

2.42 yAm imAm pushpithAm vAcham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 41 SlOkam – Original yAm imAm pushpithAm vAcham pravadhanthi avipaSchitha: | vEdha vAdha rathA: pArtha nAnyadh asthIthi vAdhina: || word-by-word meaning pArtha – Oh pArtha! vEdha vAdharathA: – Those who are engaged in discussing about results such as svargam … Read more

2.42 yām imāṁ puṣpitāṁ vācaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 41 Simple yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ ‘The unwise, Pārtha![1. Arjuna’s name.] who talk such flowery language are those who are addicted to Veda-praised rewards, and who argue: “Nothing else exists.”‘ >> Chapter … Read more

2.41 vyavasAyAthmikA budhdhir

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 40 SlOkam – Original vyavasAyAthmikA budhdhir EkEha kuru nandhana | bahu SAkhA hi ananthAS cha budhdhayO’vyavasAyinAm || word-by-word meaning kuru nandhana – Oh arjuna (scion of kuru dynasty)! iha – in this context of karma yOga vyavasAythmikA – with … Read more

2.41 vyavasāyātmikā buddhir (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 40 Simple vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām ‘O Kuru-nandana![1. Arjuna, a Scion of the Kuru dynasty.], there is but one certain conviction of mind in this (to the cultured). But to the unsettled (or … Read more

2.40 nEhAbhikrama nASO’sthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 39 SlOkam – Original nEhAbhikrama nASO’sthi prathyavAyO na vidhyathE | svalpam api asya dharmasya thrAyathE mahathO bhayAth || word-by-word meaning iha – in karma yOga abhikramanASa: – loss for the begun efforts na asthi – not there; (even if … Read more

2.40 nehābhikrama-nāśo ’sti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 39 Simple nehābhikrama-nāśo ’sti pratyavāyo na vidyate sv-alpam apy asya dharmasya trāyate mahato bhayāt ‘In this[1. That is Karma-Yoga or doing works as duty with no interest in fruit. This is the philosophy of action.] there is no loss … Read more

2.39 EshA thE’bhihithA sAnkhyE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 38 SlOkam – Original EshA thE’bhihithA sAnkhyE budhdhir yOgE thvimAm SrNu | budhdhyA yukthO yayA pArtha karma bandham prahAsyasi || word-by-word meaning pArtha! – Oh pArtha! sAnkhyE – In context of AthmA that is to be known EshA budhdhi: … Read more

2.39 eṣā te ’bhihitā sāṅkhye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 38 Simple eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi ‘This knowledge in sāṅkhya[2. Sāṅkhya is literally a numeral, and therefore counting. The Sāṅkhya system counts the 24 material categories, and declares … Read more