Chapter 3 – The karma yOga or the Path of Works

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 2 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THIRD LECTURE THE KARMA-YOGA OR THE PATH OF WORKS INTRODUCTION The purpose of this work, Gītā, is to make an exposition of that one-pointed and … Read more

Chapter 3 – The Karma-Yoga or the Path of Works (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 2 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THIRD LECTURE THE KARMA-YOGA OR THE PATH OF WORKS PROEM The purpose of this work, Gītā, is to make an exposition of that one-pointed and … Read more

2.72 EshA brAhmI sthithi: pArtha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 71 SlOkam – Original EshA brAhmI sthithi: pArtha nainAm prApya vimuhyathi | sthithvAsyAm anthakAlE’pi brahmanirvANam ruchchathi | word-by-word meaning hE pArtha – Oh arjuna! EshA sthithi: – being situated in detached mode of action towards achieving true knowledge of … Read more

2.72 eṣā brāhmī sthitiḥ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 71 Simple eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati ‘This is the Brāhmī-state, Pārtha[1. Epithet of Arjuna, being a descendant of Pṛithu-Chakravarti.]! attaining which one will not be deluded. Remaining in it (state), even … Read more

2.71 vihAya kAmAn ya: sarvAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 70 SlOkam – Original vihAya kAmAn ya: sarvAn pumAmScharathi ni:spruha: | nirmamo nirahankAra: sa SAnthim adhigachchathi || word-by-word meaning ya: pumAn – that man sarvAn kAmAn – all worldly pleasures vihAya – giving up ni:spruha: – being detached (in … Read more

2.71 vihāya kāmān yaḥ sarvān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 70 Simple vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ nirmamo nirahaṅkāraḥ sa śāntim adhigacchati ‘Whichsoever person, abandoning all desires, is free from longing; who is void of ‘my-ness’ and ‘I-ness’, well attains to peace.’ Kāmās=desires, or those things that … Read more

2.70 ApUryamANam achalaprathishtam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 69 SlOkam – Original ApUryamANam achalaprathishtam samudhram Apa: praviSanthi yadhvath | thadhvath kAmA yam praviSanthi sarvE sa SAnthim ApnOthi na kAmakAmI || word-by-word meaning yadhvath – like ApUryamANam – naturally full achalaprathishtam – motionless samudhram – ocean Apa: – … Read more

2.70 āpūryamāṇam acala-pratiṣṭhaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 69 Simple āpūryamāṇam acala-pratiṣṭhaṁ samudram āpaḥ praviśanti yadvat tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na kāma-kāmī ‘Like unto the waters entering a full and commotion-less ocean, when all desires enter (the like-minded) man, that man attains peace; … Read more

2.69 yA niSA sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 68 SlOkam – Original yA niSA sarvabhUthAnAm thasyAm jAgarthi samyamI | yasyAm jAgrathi bhUthAni sA niSA paSyathO munE: || word-by-word meaning yA – that knowledge about self sarvabhUthAnAm – for all creatures niSA – dark like in the night … Read more

2.69 yā niśā sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 68 Simple yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ ‘What is night to all creatures, then awake is the saṃyamī (sense-victor); when all creatures are awake, that is night to the seeing muni[1. … Read more