2.38 sukha dhu:khE samE kruthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 37 SlOkam – Original sukha dhu:khE samE kruthvA  lAbhAlAbhau jayAjayau | thathO yuddhAya yujyasva naivam pApam avApsyasi || word-by-word meaning sukha dhu:kE – joy and grief samE – equal kruthvA – think lAbhAlAbhau – gain and loss of desired … Read more

2.38 sukha-duḥkhe same kṛtvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 37 Simple sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi ‘Making joy and grief equal, (so) gain and loss, victory and defeat, then engage in war. Thus shalt thou incur no sin.’ Thus then, knowing ātmā … Read more

2.37 hathO vA prApsyasi svargam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 36 SlOkam – Original hathO vA prApsyasi svargam jithvA vA bhOkshyasE mahIm | thasmAdh uththishta kaunthEya yudhdhAya krutha niSchaya: || word-by-word meaning  kaunthEya – Oh son of kunthI!hathO vA – if killed (in dharma yudhdham – righteous war)svargam – … Read more

2.37 hato vā prāpsyasi svargaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 36 Simple hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ ‘Killed, thou wilt attain Svarga; conquering, thou wilt enjoy earth. Hence, arise, Kaunteya! resolving to fight.’[1. Cf. ‘Hato vā divam ārohet, hatvā vā kshitim … Read more

2.36 avAchya vAdhAmS cha bahUn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 35 SlOkam – Original avAchya vAdhAmS cha bahUn vadhishyanthi thavAhithA: | nindhanthas thava sAmarthyam thathO dhu:kha tharam nu kim || word-by-word meaning thava ahithA: – your enemies dhuryOdhana et al thava – your sAmarthyam – ability nindhantha: – will … Read more

2.36 avācya-vādāṁś ca bahūn (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 35 Simple avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim ‘They will also be using language (to thee) unutterable and derogatory, and speak of thy ability with contumely. Is there anything more painful than this?’ … Read more

2.35 bhayAdh raNAdh uparatham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 34 SlOkam – Original bhayAdh raNAdh uparatham mamsyanthE thvAm mahArathA: | yEshAm cha thvam bahumathO bhUthvA yAsyasi lAghavam || word-by-word meaning mahArathA: – valiant enemies thvAm – you bhayAth – due to fear raNAth uparatham – ran away from … Read more

2.35 bhayād raṇād uparataṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 34 Simple bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam ‘The Great-carred[1. The Great-carreed, thy equals.] will think thee retired from the battlefield from fear. Having been before honored by them, thou shall then … Read more

2.34 akIrthim chApi bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 33 SlOkam – Original akIrthim chApi bhUthAni kathayishyanthi thE’vyayAm | sambhAvithasya chAkIrthir maraNAdhathirichyathE || word-by-word meaning bhUthAni api – all living beings thE – for you avyayAm – that could spread in all places and all times akIrthim cha … Read more

2.34 akīrtiṁ cāpi bhūtāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 33 Simple akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām sambhāvitasya cākīrtir maraṇād atiricyate ‘Besides, people (the world) will be narrating of thy eternal disgrace; but disgrace to a man of honor is worse than death.’ Not only are loss of … Read more