6.37 ayathi: SradhdhayOpEthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 36 SlOkam – Original arjuna uvAcha ayathi: SradhdhayOpEthO yogAch chalithamAnasa: | aprApya yOgasamsiddhim kAm gathim krishNa gachchathi || word-by-word meaning arjuna uvAcha – Arjuna asks; krishNa – Oh krishNa! SradhdhayA – faithfully upEtha: – who began the yOga practice … Read more

6.37 ayatiḥ śraddhayopeto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 36 Simple arjuna uvāca ayatiḥ śraddhayopeto yogāc calita-mānasaḥ aprāpya yoga-saṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati ‘Which way goeth he, Krishna! who, ardent, yet for want of application, hath his mind moved away from yoga, and (hence) doth not reach yoga-perfection?’ … Read more

6.36 asamyathAthmanA yOgO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 35 SlOkam – Original asamyathAthmanA yOgO dushprApa ithi mE mathi: | vaSyAthmanA thu yathathA SakyO’vApthum upAyatha: || word-by-word meaning asamyathAthmanA – one who cannot control his mind yOga: – yOga (of having equal vision) dhushprApa: – difficult to attain … Read more

6.36 asaṁyatātmanā yogo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 35 Simple asaṁyatātmanā yogo duṣprāpa iti me matiḥ vaśyātmanā tu yatatā śakyo ’vāptum upāyataḥ ‘My belief is that yoga[4. Yoga means here the queiscent state into which by practice &c., the mind is disciplined. It is the state of … Read more

6.35 asamSayam mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 34 SlOkam – Original SrI bhagavAn uvAcha asamSayam mahAbAhO manO dhurnigraham chalam | abhyAsEna thu kaunthEya vairAgyEṇa cha gruhyathE || word-by-word meaning SrI bhagavAn uvAcha- Shri bhagavan said; mahAbAhO – Oh mighty armed! kaunthEya – Oh son of kunthI! … Read more

6.35 asaṁśayaṁ mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 34 Simple śrī-bhagavān uvāca asaṁśayaṁ mahā-bāho mano durnigrahaṁ calam abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate Śrī Bhagavān (Lord Kṛishṇa) responds:— ‘Doubtless, O mighty armed! the roving mind is difficult to subdue; but by industry[1. Abhyāsa = Exercise or effort … Read more

6.34 chanchalam hi mana: krishNa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 33 SlOkam – Original chanchalam hi mana: krishNa pramAthi balavadh dhrudam | thasyAham nigraham manyE vAyOr iva sudhushkaram || word-by-word meaning hi – because mana: – mind is chanchalam – (naturally) wavering balavath – strong (hence) pramAthi – bewildering … Read more

6.34 cañcalaṁ hi manaḥ kṛṣṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 33 Simple cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣkaram ‘Kṛishṇa[2. The 58th and 554th name of God. Its etymology is ‘Krishir-bhū-vācakaś-śabdo ṇaścha nirvṛiti-vācha-kaḥ, Kṛishṇastad-bhāva-yogācca &c., (Bhārata, Ud. Parva. 69-5).]!, verily is the mind … Read more

6.33 yOyam yOgas thvayA prOktha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 32 SlOkam – Original arjuna uvAcha yOyam yOgas thvayA prOktha: sAmyEna madhusUdhana | EthasyAham na paSyAmi chancalathvAth sthithim sthirAm || word-by-word meaning arjuna uvAcha –  arjuna said madhusUdhana krishNa – Oh krishNa who killed the demon madhu! ya: ayam … Read more

6.33 yo ’yaṁ yogas tvayā proktaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 32 Simple arjuna uvāca yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana etasyāhaṁ na paśyāmi cañcalatvāt sthitiṁ sthirām Queries Arjuna:— ‘What this sameness-seeing yoga (or doctrine of meditation) is, that thou hast expounded, Madhusūdana[1. The 74th name of God. One … Read more