8.12-13 sarva-dvārāṇi saṁyamya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 11 Simple sarva-dvārāṇi saṁyamya mano hṛdi nirudhya ca mūrdhny ādhāyātmanaḥ prāṇam āsthito yoga-dhāraṇām oṁ ity ekākṣaraṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim ‘Stopping up all passages, locking the mind in the heart, forcing … Read more

8.11 yadhaksharam vEdhavidhO vadhanthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 10 SlOkam – Original yadhaksharam vEdhavidhO vadhanthi viSanthi yadh yathayO vItharAgA: | yadhichchanthO brahmacharyam charanthi thath thE padham sangrahENa pravakshyE || word-by-word meaning yath – that aksharam – as aksharam (imperishable) vEdha vidha: – knowers of vEdham vadhanthi – … Read more

8.11 yad akṣaraṁ veda-vido vadanti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 10 Simple yad akṣaraṁ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ yad icchanto brahma-caryaṁ caranti tat te padaṁ saṅgraheṇa pravakṣye ‘That Way will I now briefly declare to thee, which the Veda-wise declare as that of Akshara (imperishable); which, the … Read more

8.10 prayANakAlE manasA’chalEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 9 SlOkam – Original prayANakAlE manasA’chalEna bhakthyA yukthO yOgabalEna chaiva | bhruvOr madhyE prANam AveSya samyak sa tham param purusham upaithi dhivyam || word-by-word meaning bhaktyA yuktha: – with bhakthi yOga balEna – with the strength of such [bhakthi] … Read more

8.10 prayāṇa-kāle manasācalena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 9 Simple prayāṇa-kāle manasācalena bhaktyā yukto yoga-balena caiva bhruvor madhye prāṇam āveśya samyak sa taṁ paraṁ puruṣam upaiti divyam ‘With, at time of departure, unwavering mind united to Bhakti, (God-love) and fortified by Yoga (meditation); and with Prāṇa well … Read more

8.9 kavim purANam anuSAsithAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 8 SlOkam – Original kavim purANam anuSAsithAram aNOr aNIyAmsam anusmarEdhya: | sarvasya dhAthAram achintyarUpam AdhithyavarNam thamasa: parasthAth || word-by-word meaning kavim – omniscient purANam – ancient anuSAsithAram – controls (all worlds) anO: aNIyAmsam – smaller than the minute jIvAthmA … Read more

8.9 kaviṁ purāṇam anuśāsitāram (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 8 Simple kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt ‘Whoso thinks on Him, The Omniscient, the Ancient, The Ruler, The Subtler of the subtile, the Creator of all, of Ineffable Form, of the … Read more

8.8 abhyAsayOgayukthEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 7 SlOkam – Original abhyAsayOgayukthEna chEthasA nAnyagAminA | paramam purusham dhivyam yAthi pArthAnuchinthayan || word-by-word meaning pArtha – Oh arjuna! abhyAsa yOga yukthEna – with abhyAsam (practice) and yOga (bhakthi yOga) nAnya gAminA – not deviating into anything else … Read more

8.8 abhyāsa-yoga-yuktena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 7 Simple abhyāsa-yoga-yuktena cetasā nānya-gāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ‘With mind, unwandering elsewhere, and inured to meditation, Pārtha[1. Epithet of Arjuna, being a descendant of Pṛithu-Chakravarti.]! one, by fervid recollection, goeth to Parama-purusha[2. Parama-Purusha = Synonym Purushottama(‘The Super-excellent … Read more

8.7 thasmAth sarvEshu kAlEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 6 SlOkam – Original thasmAth sarvEshu kAlEshu mAm anusmara yudhya cha | mayyarpithamanobudhdhir mAm EvaishyasyasamSaya: || word-by-word meaning thasmAth – thus sarvEshu kAlEshu – at all times (until death) mAm anusmara – think about me only; yudhya cha – … Read more