10.39 yachchApi sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 38 SlOkam – Original yachchApi sarvabhUthAnAm bIjam thadhaham arjuna | na thadhasti vinA yath syAn mayA bhUtham charAcharam || word-by-word meaning arjuna – Oh arjuna! sarvabhUthAnAm – in all things yath bIjam – whatever that remains the upAdhAna kAraNam … Read more

10.39 yac cāpi sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 38 Simple yac cāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna na tad asti vinā yat syān mayā bhūtaṁ carācaram ‘And what the seed of all things is, Arjuna! that itself I am.[1. Cp. Bh: Gī: XIV-4 and Bhāg: XI-16.] Mutable … Read more

10.38 dhaNdO dhamayathAm asmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 37 SlOkam – Original dhaNdO dhamayathAm asmi nIthir asmi jigIshathAm | maunam chaivAsmi guhyAnAm gyAnam gyAnavathAm aham || word-by-word meaning dhamayathAm – of those who punish (those who cross the limits) dhaNda: asmi – I am the punishment jigIshathAm … Read more

10.38 daṇḍo damayatām asmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 37 Simple daṇḍo damayatām asmi nītir asmi jigīṣatām maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham ‘Of punishers, I am the Punishment (or the Rod); of aspirants for success, I am Polity; and of secrets, I am Taciturnity; and of the … Read more

10.37 vrushNInAm vAsudhEvO’smi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 36 SlOkam – Original vrushNInAm vAsudhEvO’smi pANdavAnAm dhananjaya: | munInAm apyaham vyAsa: kavInAm uSanA kavi: || word-by-word meaning vrushNInAm – among the yAdhavas who are part of the vrushNi clan vAsudhEva: asmi – I am vAsudhEva pANdavAnAm – among … Read more

10.37 vṛṣṇīnāṁ vāsudevo ’smi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 36 Simple vṛṣṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañ-jayaḥ munīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ ‘Of the Vṛishṇis[1. See Geneal: Tree at end, Lec: I] I am Vāsudeva; of the Pāndavas, Dhanañjaya[2. ‘The Conqueror of wealth’ = Arjuna.]; of the … Read more

10.36 dhyUtham chalayathAm asmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 35 SlOkam – Original dhyUtham chalayathAm asmi thEjas thEjasvinAm aham | jayO’smi vyavasAyo’smi sathvam sathvavathAm aham || word-by-word meaning chalayathAm – among the abodes of the cheating attitude of those who cheat dhyUtham asmi – I am gambling thEjasvinAm … Read more

10.36 dyūtaṁ chalayatām asmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 35 Simple dyūtaṁ chalayatām asmi tejas tejasvinām aham jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham ‘Of dupes, I am the gambling; of the illuminated, I (am) the lustre; I am victory; I am effort; and the goodness of the … Read more

10.35 bruhathsAma thathA sAmnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 34 SlOkam – Original bruhathsAma thathA sAmnAm gAyathrI chandhasAm aham | mAsAnAm mArgaSIrshO’ham ruthUnAm kusumAkara: || word-by-word meaning thathA – in the same manner samnAm – among sAma vEdham chants bruhathsAma – (I am) bruhath sAma. chandhasAm – among … Read more

10.35 bṛhat-sāma tathā sāmnāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 34 Simple bṛhat-sāma tathā sāmnāṁ gāyatrī chandasām aham māsānāṁ mārga-śīrṣo ’ham ṛtūnāṁ kusumākaraḥ ‘Similarly, of Sāma-chants, I am the Bṛihat-Sāma; of poetic metres, I am Gāyatrī; of months, I am Mārgaśīrsha[2. November-December, called the Agrahāyaṇa, or the month with … Read more