10.29 ananthaS chAsmi nAgAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 28 SlOkam – Original ananthaS chAsmi nAgAnAm varuNO yAdhasAm aham | pithrUNAm aryamA chAsmi yama: samyamathAm aham || word-by-word meaning nAgAnAm – among many-headed snakes anantha cha asmi – I am anantha (AdhiSEshan) yAdhasAm – among aquatic residents varuNa … Read more

10.29 anantaś cāsmi nāgānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 28 Simple anantaś cāsmi nāgānāṁ varuṇo yādasām aham pitṝṇām aryamā cāsmi yamaḥ saṁyamatām aham ‘Of Nāgas, I am Ananta; of aquatic denizens, I am Varuṇa; of Pitṛis[1. Pitṛis =Vairājas or Somapās, Agnishvāttas, Barhishads (incorporeal classes = 3). Somapās, Havishmantas, … Read more

10.28 AyudhAnAm aham vajram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 27 SlOkam – Original AyudhAnAm aham vajram dhEnUnAm asmi kAmadhuk | prajanaS chAsmi kandharpa: sarpANAm asmi vAsuki: || word-by-word meaning AyudhAnAm – among the weapons aham vajram asmi – I am vajra; dhEnUnAm – among cows kAmadhuk asmi – … Read more

10.28 āyudhānām ahaṁ vajraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 27 Simple āyudhānām ahaṁ vajraṁ dhenūnām asmi kāma-dhuk prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ ‘Of weapons, I am Vajra; of kine, the Kāmadhuk; the procreator Kandarpa, I am; and of serpents (sarpas) Vāsuki.’ Kāmadhuk=Kāmadhenu=the Divine Cow Surabhi, (lit: the … Read more

10.27 uchchaiSSravasam aSvAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 26 SlOkam – Original uchchaiSSravasam aSvAnAm vidhdhi mAm amruthOdbhavam | airAvatham gajEndhrANAm narANAm cha narAdhipam || word-by-word meaning aSvAnAm – among horses amruthOdhbhavam – born from the nectar which came out of the milky ocean uchchaiSSravasam – the horse … Read more

10.27 uccaiḥśravasam aśvānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 26 Simple uccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam ‘Of steeds, know, I am Ucchaiśravas, the nectar-born[3. Amṛita=the Milky Ocean. The horse Ucchaiśravas was born at the time of its churning.]; of elephant monarchs, Airāvata; of … Read more

10.26 aSvaththa: sarvavrukshANAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 25 SlOkam – Original aSvaththa: sarvavrukshANAm dhEvarshINAm cha nAradha: | gandharvANAm cithraratha: sidddhAnAm kapilO muni: || word-by-word meaning sarva vrukshANAm – among all trees aSvaththa: – I am the Indian fig dhEvarshINAm – among dhEva rishis (celestial sages) nAradha … Read more

10.26 aśvatthaḥ sarva-vṛkṣāṇāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 25 Simple aśvatthaḥ sarva-vṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ ‘Of all the trees, I am the Aśvattha[1. The Indian fig (Ficus Religiosa).]; of Devarshis, Nārada; Of Gandharvas, Chitraratha; and of Siddhas, Muni Kapila.’ Of trees, I … Read more

10.25 maharshINAm bhrugur aham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 24 SlOkam – Original maharshINAm bhrugur aham girAm asmyEkam aksharam | yagyAnAm japayagyO’smi sthAvarANAm himAlaya: | word-by-word meaning maharshINAm – among the great sages like marIchi aham – I am bhrugu – bhrugu rishi (who is the best). girAm … Read more

10.25 maharṣīṇāṁ bhṛgur ahaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 24 Simple maharṣīṇāṁ bhṛgur ahaṁ girām asmy ekam akṣaram yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ ‘Of Maharshis, I am Bhṛigu; of speech, the monosyllable (AUM); of sacrifices, I am the sacrifice of japa; of the stationaries, Himālaya.’ Of the Maharshis[2. … Read more