17.2 thrividhA bhavathi SradhdhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 1 SlOkam – Original SrI bhagavAn uvAcha thrividhA bhavathi SradhdhA dhEhinAm sA svabhAvajA | sAthvikI rAjasI chaiva thAmasI chEthi thAm SruNu || word-by-word meaning SrI bhagavAn uvAcha – SrI bhagavAn spoke dhEhinAm – for those who have (materialistic) body … Read more

17.2 tri-vidhā bhavati śraddhā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 1 Simple śrī-bhagavān uvāca tri-vidhā bhavati śraddhā dehināṁ sā svabhāva-jā sāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu ‘Threefold is the faith of the embodied, according as it is begotton of Satva, of Rajas or of Tamas disposition. Do thou … Read more

17.1 yE SAsthravidhim uthsrujya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Introduction SlOkam – Original arjuna uvAcha yE SAsthravidhim uthsrujya yajanthE SradhdhayAnvithA: | thEshAm nishtA thu kA krishNa sathvam AhO rajas thama: || word-by-word meaning arjuna uvAcha – arjuna spoke krishNa – Oh krishNa! yE – those SAsthra vidhim uthsrujya – … Read more

17.1 ye śāstra-vidhim utsṛjya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Proem Simple arjuna uvāca ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ ‘How is that Sacrifice characterized, Kṛishṇa! which by men, is done in faith (śraddhā), but incompatible with Śāstra’s canons?’ What is that … Read more

Chapter 17 – SradhdhAthraya vibhAga yOga or The Book of the Threefold Division of Faith

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 16 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE SEVENTEENTH LECTURE NAMED, ŚRADDHĀ-TRAYA-VIBHĀGA-YOGA OR THE BOOK OF THE THREEFOLD DIVISION OF FAITH. PROEM BY a treatment of the two classes of the … Read more

Chapter 17 – Śraddhā-Traya-Vibhāga-Yoga or The Book of the Threefold Division of Faith (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 16 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE SEVENTEENTH LECTURE NAMED, ŚRADDHĀ-TRAYA-VIBHĀGA-YOGA OR THE BOOK OF THE THREEFOLD DIVISION OF FAITH. PROEM BY a treatment of the two classes of the … Read more

16.24 thasmAch chAsthram pramANam thE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 23 SlOkam – Original thasmAch chAsthram pramANam thE kAryAkAryavyavasthithau | gyAthvA SAsthravidhAnOktham karma karthum ihArhasi || word-by-word meaning thasmAth – Thus thE – for you kArya akArya vyavasthithau – to determine what is to be pursued and what is … Read more

16.24 tasmāc chāstraṁ pramāṇaṁ te (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 23 Simple tasmāc chāstraṁ pramāṇaṁ te kāryākārya-vyavasthitau jñātvā śāstra-vidhānoktaṁ karma kartum ihārhasi ‘Hence thy Authority is Śāstra, to judge what is duty and not. Knowing what Śāstra’s canons teach and do enjoin, it is now for thee to act.’ … Read more

16.23 ya: SAsthravidhim uthsrujya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 22 SlOkam – Original ya: SAsthravidhim uthsrujya varthathE kAmakAratha: | na sa sidhdhim avApnOthi na sukham na parAm gathim || word-by-word meaning ya: – One who SAsthra vidhim – my orders of vEdham uthsrujya – discarding kAma kAratha: varthathE … Read more

16.23 yaḥ śāstra-vidhim utsṛjya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 22 Simple yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim ‘Whoso discarding Śāstra’s rubric, freely roams at will, he attains not to perfection, nor happiness nor Highest Goal.’ Śāstra = Vedas (= the … Read more