२.३४ – अकीर्तिं चापि भूतानि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ३३ श्लोक अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्‌ ।सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ पद पदार्थ भूतानि अपि – सारे प्राणीते – तेरे बारे मेंअव्ययाम्‌ – सर्व काल और सर्व स्थान पर फैल जाएगाअकीर्तिं च – अपमानकथयिष्यन्ति – बातें करेंगेसम्भावितस्य – तुम जो अपने कीर्ति … Read more

२.३३ – अथ चेत्त्वमिमं धर्म्यं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ३२ श्लोक अथ चेत्त्वमिमं धर्म्यं सङ्‍ग्रामं न करिष्यसि ।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ पद पदार्थ अथ – उसके विपरीतत्वं – तुमइमं धर्म्यं सङ्‍ग्रामं – इस धर्म युद्ध कोन करिष्यसि चेत् – अगर ( तुम) नहीं लड़ोगेततः – उसी कारण … Read more

२.३२ – यदृच्छया चोपपन्नं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ३१ श्लोक यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्‌ ।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्‌ ॥ पद पदार्थ हे पार्थ – हे पृता ( कुंती ) के पुत्र !यदृच्छया – आनुषंगिकउपपन्नं – घटते हैंअपावृतं स्वर्ग द्वारं – बाधाओं को दूर करके मुक्ति प्राप्त करने का साधन … Read more

२.३१ – स्वधर्ममपि चावेक्ष्य

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ३० श्लोक स्वधर्ममपि चावेक्ष्य न विकम्पितुम् अर्हसि ।धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥ पद पदार्थ अपि च – इसके अलावास्वधर्मम् अवेक्ष्य – अपने ही कर्तव्य पर ध्यान दोगे ( युद्ध का कर्तव्य )विकम्पितुं – उसको टालना ( अपने कर्तव्य )न अर्हसि … Read more

२.३० – देही नित्यमवध्योऽयं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २९ श्लोक देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ पद पदार्थ सर्वस्य – सभी आकारों में उपस्थित, जैसे देव , मनुष्य इत्यादिदेहे – देहों का( वध्यमाने सत्यपि – हत्या होने पर भी )अयं देही – यह आत्मा … Read more

२.२९ – आश्चर्यवत्पश्यति कश्चिदेनम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २८ श्लोक आश्चर्यवत्पश्यति कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्यः ।आश्चर्यवच्चैनम् अन्यः श्रृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्‌ ॥ पद पदार्थ आश्चर्यवत् – आश्चर्य रूप मेंएनं – इस आत्माकश्चित् एव – करोड़ों लोगों में एकपश्यति – देखता हैतथा – इस प्रकारआश्चर्यवत् (एनं ) – … Read more

२.२८ – अव्यक्तादीनि भूतानि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २७ श्लोक अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ पद पदार्थ भारत – हे अर्जुन !भूतानि – सभी आकार जैसे देव एवं मनुष्य इत्यादिअव्यक्तादीनि – अप्रत्यक्ष प्रधान स्थितिव्यक्तमध्यानि – प्रत्यक्ष मध्य स्थितिअव्यक्तनिधनानि एव – और अप्रत्यक्ष अंतिम स्थितितत्र – … Read more

२.२७ – जातस्य हि ध्रुवो मृत्यु:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २६ श्लोक जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।तस्मादपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि ॥ पद पदार्थ जातस्यं – वो जो जन्म लेता हैमृत्यु: – मौतध्रुव: – अनिवार्य हैमृतस्य – वो जो मरता हैजन्म च – पुनर्जन्मध्रुव: – अनिवार्य हैतस्मात् – … Read more

२.२६ – अथ चैनं नित्यजातं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २५ श्लोक अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्‌ ।तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥ पद पदार्थ महाबाहो – तेजस्वीअथ: – पहले समझाए गये के विपरीतएनं – यह आत्मानित्यजातं – पुन: पुन: जन्म लेता हैनित्यं मृतं वा च – शरीर … Read more

२.२५ – अव्यक्तोऽयम् अचिन्त्योऽयम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २४ श्लोक अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयम् उच्यते ।तस्मादेवं विदित्वैनं नानुशोचितुम् अर्हसि॥ पद पदार्थ अयं – यह आत्माअव्यक्त: – अदृश्य है ( मनुष्य के विपरीत जो नश्वर एवं प्रत्यक्ष रूप में है )अयं – यह आत्माअचिन्त्य: – अकल्पनीय है ( जिस प्रकार नश्वर वस्तुओं के … Read more