११.५१ – दृष्ट्वेदं मानुषं रूपं
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ५० श्लोक अर्जुन उवाचदृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।। पद पदार्थ अर्जुन उवाच – अर्जुन ने कहाजनार्दन – हे जनार्दन!इदं तव सौम्यं मानुषं रूपं – तुम्हारे इस सुंदर मानव रूपदृष्ट्वा – को देखकरइदानीं – अबसचेताः – मेरा … Read more