११.५१ – दृष्ट्वेदं मानुषं रूपं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ५० श्लोक अर्जुन उवाचदृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।। पद पदार्थ अर्जुन उवाच – अर्जुन ने कहाजनार्दन – हे जनार्दन!इदं तव सौम्यं मानुषं रूपं – तुम्हारे इस सुंदर मानव रूपदृष्ट्वा – को देखकरइदानीं – अबसचेताः – मेरा … Read more

११.५० – इत्यर्जुनं वासुदेवस् तथोक्त्वा

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४९ श्लोक सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः।आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा।। पद पदार्थ सञ्जय उवाच – संजय ने कहाइति – इस प्रकारअर्जुनं – अर्जुन के प्रतिवासुदेव: – कृष्णतथा उक्त्वा – जैसा कि पहले बताया गया हैस्वकं … Read more

११.४९ – मा ते व्यथा मा च विमूढभावो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४८ श्लोक मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्।व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य।। पद पदार्थ मम – मेरेईदृक् – ऐसेइदं घोरं रूपं – इस भयंकर रूपदृष्ट्वा – को देखकरते – तुम्हेंव्यथा – संतापमा (भूत ) – … Read more

११.४८ – न वेदयज्ञाध्ययनैर् न दानैर्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४७ श्लोक न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः।एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर।। पद पदार्थ कुरु प्रवीर – हे कुरुवंश के महारथी!एवं रूपः अहम् – इस रूप को धारण करने वाला मैंनृलोके – इस संसार मेंत्वत् अन्येन – (मेरे … Read more

११.४७ – मया प्रसन्नेन तवार्जुनेदं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४६ श्लोक श्री भगवानुवाचमया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्।तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्।। पद पदार्थ श्री भगवानुवाच – भगवान ने कहाअर्जुन – हे अर्जुन!तेजोमयं – कांति का पुंज हैविश्वं – सम्पूर्ण जगत में व्याप्त हैअनन्तं – अनन्त हैआद्यं – … Read more

११.४६ – किरीटिनं गदिनं चक्रहस्तम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४५ श्लोक किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव।तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते।। पद पदार्थ सहस्रबाहो – हे अनंत भुजाओं वाले!विश्वमूर्ते – हे संपूर्ण ब्रह्माण्ड को अपने शरीर के रूप में धारण करने वाले!तथा एव – पहले की तरहकिरीटिनं … Read more

११.४५ – अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४४ श्लोक अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे।तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास।। पद पदार्थ देव – हे परम दयालु!देवेश – हे देवताओं (जैसे ब्रह्मा आदि) के स्वामी!जगन्निवास – हे सम्पूर्ण जगत के आश्रयदाता !अदृष्ट पूर्वं … Read more

११.४४ – तस्मात्प्रणम्य प्रणिधाय कायं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४३ श्लोक तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्।पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्।। पद पदार्थ तस्मात् – पहले बताए गए कारणों सेईशम् – जो सभी को नियंत्रित करता हैईड्यम् – जो सभी द्वारा वंदित हैत्वां – तुमकोअहम् – मैंप्रणम्य … Read more

११.४३ – पिताऽसि लोकस्य चराचरस्य

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४२ श्लोक पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्।न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव।। पद पदार्थ अप्रतिम प्रभाव – हे अतुलनीय महात्म्य वाले!त्वं – तुमअस्य चराचरस्य लोकस्य – इस जगत् के, जिसमें चल और अचल सत्ताएँ हैंपिता असि – पिता हो (इसलिए) (अस्य … Read more

११.४२ – यच्चापहासार्थम् असत्कृतोऽसि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ४१ श्लोक यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु।एकोऽथवाऽप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम्।। पद पदार्थ अच्युत! – हे भक्तों को न त्यागने वाले!अपहासार्थं – छेड़ने के रूप मेंयत् च असत्कृतोऽसि – मेरे द्वारा जिस प्रकार भी तुम्हारा अपमान हुआ हैविहार शय्यासन भोजनेषु – खेलते हुए, लेटे … Read more