१८.२३ – नियतं सङ्गरहितम्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक २२ श्लोक नियतं सङ्गरहितमरागद्वेषतः कृतम्।अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते।। पद पदार्थ यत् कर्म – जो कर्मनियतं – उचित है (व्यक्ति के वर्ण और आश्रम के अनुसार)सङ्गरहितं – आसक्ति (जैसे कि “मैं कर्ता हूँ”, “यह मेरा कर्म है”) के बिनाअरागद्वेषतः कृतम् – प्रसिद्धि … Read more