१५.१४ – अहं वैश्वानरो भूत्वा
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १५ << अध्याय १५ श्लोक १३ श्लोक अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: |प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् || पद पदार्थ अहम् – मैंवैश्वानर: भूत्वा – जाठराग्नि (पाचन की अग्नि) होने के कारणप्राणिनां – सभी प्राणियों केदेहम् आश्रित: – शरीर में स्थित होने के कारणचतुर्विधम् अन्नं – चार … Read more