१७.१५ – अनुद्वेगकरं वाक्यम्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १७ << अध्याय १७ श्लोक १४ श्लोक अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।। पद पदार्थ अनुद्वेगकरं – जो दूसरों में द्वेष उत्पन्न न करेसत्यं – जो सत्य होप्रिय हितं च – जो मधुर हो तथा कल्याण करने वाले होयत् वाक्यं – … Read more