११.२५ – दंष्ट्राकरालानि च ते मुखानि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २४ श्लोक दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि।दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास।। पद पदार्थ देवेश – हे देवदेव!जगन्निवास – हे समस्त लोकों के निवास स्थान!दंष्ट्रा करालानि – दांतों के कारण भयावह दिखने वालेकालानल सन्निभानि च … Read more

११.२४ – नभस्स्पृशं दीप्तमनेकवर्णं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २३ श्लोक नभस्स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्।दृष्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो।। पद पदार्थ विष्णो – हे विष्णु!नभस्स्पृशं – ऊँचा खड़ा , परमपद (आध्यात्मिक क्षेत्र) के संपर्क मेंदीप्तं – चमकने वालाअनेक वर्णं – अनेक रंगों वालाव्यात्ताननं – … Read more

११.२३ – रूपं महत्ते बहुवक्त्रनेत्रं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २२ श्लोक रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्।बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।। पद पदार्थ महाबाहो – हे शक्तिशाली भुजाओं वाले !बहु वक्त्र नेत्रम् – जिसके अनेक मुखों और आँखें होबहु बाहूरुपादम् ​​- अनेक भुजाओं, जाँघों और पैरों वालेबहु उदरं – अनेक … Read more

११.२२ – रुद्रादित्या वसवो ये च साध्या

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २१ श्लोक रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे।। पद पदार्थ रुद्रादित्या: – (ग्यारह) रुद्रों , (बारह) आदित्योंवसव – (आठ) वसुओंये च विश्वे साध्या : – वे सभी साध्य देवअश्विनौ – (दो) अश्विनि देवताओंमरुत: च – … Read more

११.२१ – अमी हि त्वा सुरसङ्घा विशन्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २० श्लोक अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति।स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।। पद पदार्थ अमी सुरसङ्घा: – देवताओं के ये समूहत्वा विशन्ति हि – जब वे तुम्हारे पास आते हैंकेचित् – उनमें से कुछभीता: – भयभीत होकर … Read more

११.२० – द्यावापृथिव्योरिदमन्तरं हि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक १९ श्लोक द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः।दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्।। पद पदार्थ द्यावापृथिव्यो: इदम् अन्तरं – उच्च लोकों और निम्न लोकों के बीच का स्थानसर्वा : दिश:च – सभी दिशाएँत्वया एकेन – केवल तुम्हारे द्वाराव्याप्तम् हि – … Read more

११.१९ – अनादिमध्यान्तम् अनन्तवीर्यं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक १८ श्लोक अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम्।पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्।। पद पदार्थ अनादि मध्य अन्तम् – जिसका कोई प्रारंभ, मध्य और अंत नहीं हैअनन्त वीर्यम् – असीमित ऊर्जा से युक्तअनन्त बाहुम् – असीमित भुजाओं से युक्तशशि सूर्य नेत्रम् – दिव्य … Read more

११.१८ – त्वमक्षरं परमं वेदितव्यं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक १७ श्लोक त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्।त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे।। पद पदार्थ वेदितव्यं परमं अक्षरं – तुम सर्वोच्च अक्षरम् (अविनाशी) के रूप में जाना जाते हो जैसे उपनिषदों में कहा गया हैअस्य विश्वस्य – इस संसार … Read more

११.१७ – किरीटिनं गदिनं चक्रिणं च

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक १६ श्लोक किरीटिनं  गदिनं चक्रिणं  च तेजोराशिं सर्वतो दीप्तिमन्तम् | पश्यामि त्वां दुर्निरीक्षं  समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् || पद पदार्थ तेजोराशिं – महान उज्‍जवलता का एक पुंजसर्वत: दीप्तिमन्तम् – सभी ओर कांति से युक्तसमन्ताद् दुर्निरीक्षं – प्रत्येक अंग को देखना कठिन हैदीप्तालार्कद्युतिम् – जिसकी … Read more

११.१६ – अनेकबाहूदरवक्त्रनेत्रम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक १५ श्लोक अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् |नान्तं  न मध्यं  न पुनस्तवादिं  पश्यामि विश्वेश्वर विश्वरूप || पद पदार्थ अनेकबाहूदरवक्त्रनेत्रं – अनगिनत हाथों,पेटों ,मुखों,आंखोंअनन्त रूपम् – अनगिनत आकृति से युक्तत्वां – तुमसर्वथा – सभी ओर सेपश्यामि – मैं देख रहा हूँ।विश्वेश्वर – … Read more