१८.४३ – शौर्यं तेजो धृति: दाक्ष्यम्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक ४२ श्लोक शौर्यं तेजो धृति: दाक्ष्यं युद्धे चाप्यपलायनम् |दानम् ईश्वरभावश्च क्षात्रं कर्म स्वभावजम् || पद पदार्थ शौर्यं – वीरता जो किसी को युद्धभूमि में निडरता से प्रवेश कराती हैतेज:- अपराजेय होनाधृति: – बाधा उत्पन्न होने पर भी दृढता से स्थित … Read more