8.9 kavim purANam anuSAsithAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 8 SlOkam – Original kavim purANam anuSAsithAram aNOr aNIyAmsam anusmarEdhya: | sarvasya dhAthAram achintyarUpam AdhithyavarNam thamasa: parasthAth || word-by-word meaning kavim – omniscient purANam – ancient anuSAsithAram – controls (all worlds) anO: aNIyAmsam – smaller than the minute jIvAthmA … Read more

8.9 kaviṁ purāṇam anuśāsitāram (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 8 Simple kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥ sarvasya dhātāram acintya-rūpam āditya-varṇaṁ tamasaḥ parastāt ‘Whoso thinks on Him, The Omniscient, the Ancient, The Ruler, The Subtler of the subtile, the Creator of all, of Ineffable Form, of the … Read more

8.8 abhyAsayOgayukthEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 7 SlOkam – Original abhyAsayOgayukthEna chEthasA nAnyagAminA | paramam purusham dhivyam yAthi pArthAnuchinthayan || word-by-word meaning pArtha – Oh arjuna! abhyAsa yOga yukthEna – with abhyAsam (practice) and yOga (bhakthi yOga) nAnya gAminA – not deviating into anything else … Read more

8.8 abhyāsa-yoga-yuktena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 7 Simple abhyāsa-yoga-yuktena cetasā nānya-gāminā paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ‘With mind, unwandering elsewhere, and inured to meditation, Pārtha[1. Epithet of Arjuna, being a descendant of Pṛithu-Chakravarti.]! one, by fervid recollection, goeth to Parama-purusha[2. Parama-Purusha = Synonym Purushottama(‘The Super-excellent … Read more

8.7 thasmAth sarvEshu kAlEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 6 SlOkam – Original thasmAth sarvEshu kAlEshu mAm anusmara yudhya cha | mayyarpithamanobudhdhir mAm EvaishyasyasamSaya: || word-by-word meaning thasmAth – thus sarvEshu kAlEshu – at all times (until death) mAm anusmara – think about me only; yudhya cha – … Read more

8.7 tasmāt sarveṣu kāleṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 6 Simple tasmāt sarveṣu kāleṣu mām anusmara yudhya ca mayy arpita-mano-buddhir mām evaiṣyasy asaṁśayaḥ ‘Then do thou at all times remember Me and fight. Dedicating heart and will to Me, thou shalt doubtless reach Me alone.’ Inasmuch as the … Read more

8.6 yam yam vA’pi smaran bhAvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 5 SlOkam – Original yam yam vA’pi smaran bhAvam thyajathyanthE kaLEbaram | tham tham Evaithi kaunthEya sadhA thadhbhAvabhAvitha: || word-by-word meaning kaunthEya – Oh arjuna! anthE – in the last moments yam yam vApi bhAvam smaran kaLEbaram thyajathi – … Read more

8.6 yaṁ yaṁ vāpi smaran bhāvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 5 Simple yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ ‘With whatever idea, occupying his thought,, one leaves the body, at time of death, that he becomes, Kaunteya!, as a result of his … Read more

8.5 anthakAlE cha mAm Eva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 4 SlOkam – Original anthakAlE cha mAm Eva smaran mukthvA kaLEbaram | ya: prayAthi sa madhbhAvam yAthi nAsthyathra samSaya: || word-by-word meaning antha kAlE cha – even during the last moments (while attaining the desired results) ya; – whosoever … Read more

8.5 anta-kāle ca mām eva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verse 4 Simple anta-kāle ca mām eva smaran muktvā kalevaram yaḥ prayāti sa mad-bhāvaṁ yāti nāsty atra saṁśayaḥ ‘Whoso, at the hour of death, meditating on Me alone, casts off his mortal coil, attains unto My state. No doubt is … Read more