1.19 – sa ghoṣo dhārtarāṣṭrāṇāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 18 Simple sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat nabhaś ca pṛthivīṁ caiva tumulo ’bhyanunādayan “The din rent the hearts of Dhritarashtra’s men, filled the earth below and the vault above.” (Sañjaya): “Duryodhana himself, witnessing the strength of the Pāṇḍavas under … Read more

1.18 – drupadhO dhraupadhEyAS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 17 SlOkam – Original dhrupadhO dhraupdhESyAScha sarvatha: pruthivIpathE | saubhadhraScha mahAbAhu: SankAn dhadhmu:pruthak pruthak || word-by-word meaning pruthivI pathE – Oh Lord of earth [king dhrutharAshtra]! dhrupadhO – dhrupada [king of pAnchAli] dhraupadhEyA: cha – and the sons of … Read more

1.18 – drupado draupadeyāś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 17 Simple drupado draupadeyāś ca sarvaśaḥ pṛthivī-pate saubhadraś ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak “Drupada and Draupadeyāḥ, Saubhadra the mighty-armed, all, O Lord of Earth (Dhṛitarāshtra)! each his conch-shell, sounded.” >> Chapter 1 verse 19 archived in http://githa.koyil.org pramEyam … Read more

1.17 – kASyaS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 16 SlOkam – Original kASyaScha paramEshvAsa: SIkaNdI cha mahAratha: | dhrushtadhyumnO virAtaScha sAthyakiSchAparAjitha: || word-by-word meaning paramEshvAsa: – great archer kASya: – king of kASI mahAratha: – great charioteer SikaNdIS cha – and SikaNdI dhrushtadhyumna: – and dhrushtadhyumna virAtaScha … Read more

1.17 – kāśyaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 16 Simple kāśyaś ca parameṣv-āsaḥ śikhaṇḍī ca mahā-rathaḥ dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ “Kāśya and Parameshvāsa, Śikhaṇḍi the great-carred, Dhṛishtadyumna and Virāṭa, Sātyaki the invincible,” >> Chapter 1 verse 18 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) … Read more

1.16 – ananthavijayam

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 15 SlOkam – Original ananthavijayam rAjA kunthIputhrO yudhishtira: | nakula: sahadhEvaScha sugOshamaNipushpakau || word-by-word meaning kunthIputhra: – son of kunthI rAjA – and king yudhishtra: –  dharmaputhra ananthavijayam – [blew the conch named] ananthavijayam nakula: sahadhEvaScha – (Sons of … Read more

1.16 – anantavijayam (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 15 Simple anantavijayaṁ rājā kuntī-putro yudhiṣṭhiraḥ nakulaḥ sahadevaś ca sughoṣa-maṇipuṣpakau “And Rāja Yudhishṭhira[1. The eldest son of Kunti. Lit, “the Steadfast in battle”.], Kunti’s son, his Anantavijaya[2. Lit, “Eternal Victory”], and Nakula and Sahadeva, their Sughosha[3. Lit, “Sweet-toned”.] and … Read more

1.15 – pAnchajanyam hrushikeSo

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 14 SlOkam – Original pAnchajanyam hrushikESO dhEvadhaththam dhananjaya: | pauNdram dhadhmau mahASankam bhImakarmA vrukOdhara: || word-by-word meaning hrushikESa: – krishNa, the controller of senses pAnchajanyam mahASankam – the great conch named pAnchajanyam dhadhmau – blew dhananjaya: – arjuna (the … Read more

1.15 – pāñcajanyaṁ hṛṣīkeśo (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 14 Simple pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañ-jayaḥ pauṇḍraṁ dadhmau mahā-śaṅkhaṁ bhīma-karmā vṛkodaraḥ “Hṛishīkeśa[2. The 47th name of Vishṇu, lit. the “Ruler of the senses.” …] (blew) his Pāñchajanya[3. The “nom de guerre” of Kṛishṇa’s conch, made from the bones of … Read more

1.14 – thatha: SvEthair

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 13 SlOkam – Original thatha: SvEthair hayairyukthE mahathi syandhanE sthithau | mAdhava: pANdavaSchaiva dhivyau Sankau pradhadhmathu: || word-by-word meaning thatha: – thereafter mAdhava: – krishNa who is the divine consort of SrI mahAlakshmi pANdava: cha Eva – and only … Read more