1.9 – anye ca bahavah (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 8 Simple anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ “And heroes, many, ready to lay down their lives for me, armed with bows and other war-implements, all versed in the arts of war.” >> Chapter 1 verse … Read more

1.8 – bhavAn bhIshmas cha

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 7 SlOkam – Original bhavAn bhIshmaScha karNaScha krupaScha samithinjaya: | aSvththAmA vikarNaScha saumadhaththis thadhaiva cha || word-by-word meaning bhavAn – yourself (dhrONAchArya) bhIshma:cha – and bhIshma karNa:cha – and karNa samithinjaya: krupa:cha – the victorious krupAchArya aSvaththAmA – aSvaththAmA … Read more

1.8 – bhavAn bhIsmas ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 7 Simple bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca “Thyself, Bhīshma and Karṇa, Kṛipa and Samitiñjaya, Aśvatthāma and Vikarna, and Saumadatti with them.” >> Chapter 1 verse 9 archived in http://githa.koyil.org pramEyam … Read more

1.7 – asmAkam thu

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 6 SlOkam – Original asmAkam thu viSishtA yE thAnnibhOdha dhvijOththama | nAyakA mama sainyasya samjyArtham thAn bravImi thE || word-by-word meaning dhvijOththama – Oh leader of twice-born! asmAkam thu – amongst us mama sainyasya – my army’s viSishtA: nAyakA: yE … Read more

1.7 – asmAkam tu (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 6 Simple asmākaṁ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te “Know, now, Dvija-chief![4. Dvija = twice-born, the Brāhmaṇa, and other classes invested with the sacred thread.] the chief men in our ranks. The … Read more

1.6 – yudhAmanyuScha

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 5 SlOkam – Original yudhAmanyuScha vikrAntha uththamaujAScha vIryavAn| saubhadhrO dhraupadhEyAScha sarva Eva mahArathA: || word-by-word meaning  vikrAntha: – victoriousyudhAmanyu:cha – and yudhAmanyuvIryavAn – one who has valouruththamaujA:cha – King named uththamaujAsaubhadhra: – abhimanyu, the son of subhadhrAdharaupadhEyA: – the … Read more

1.6 – yudhAmanyuScha (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 5 Simple yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahā-rathāḥ “The heroic Uttamaujas, the dauntless Saubhadra[2. The son of Subhadra and Arjuna = Abhi-manyu.], and Draupadeyas[3. The sons of Draupadi = (1) Prativindhya by Yudhisṭira, … Read more

1.5 – dhrushtakEthu

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 4 SlOkam – Original dhrushtakEthuSchEkithAna: kASirAjaScha vIryavAn| purujith kunthibhOjaScha SaibhyaScha narapungava: || word-by-word meaning dhrushtakEthu: – King named dhrushtakEthu chEkithAna: – chEkithAna (another king) vIryavAn – one who has valour kASirAja:cha – king of kASi too purujith – and … Read more

1.5 – dhrushtakEthu – (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 4 Simple dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca nara-puṅgavaḥ “Dhṛishtakeṭu and Chekitāna, the Kāśi’s[1. Kāśi = Vārāṇāsi = Benares] valiant king and Purujit, Kunti-bhoja and Śaibya, the best of men.” >> Chapter 1 verse 6 … Read more

1.4 – athra sUrA – (Advanced)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous verse 1.3 atra śūrā maheṣv-āsā bhīmārjuna-samā yudhi yuyudhāno virāṭaś ca drupadaś ca mahā-rathaḥ Contemporary “Here are heroes, famous in archery, equal in fight to Bhīma1 and Arjuna; such as Yuyudhāna and Virāta and Drupada, the great-carred.” Original “Here are heroes, famous … Read more