10.6 maharṣayaḥ sapta pūrve (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 5 Simple maharṣayaḥ sapta pūrve catvāro manavas tathā mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ ‘In the past, the Maharshis Seven[1. Sub: Up: I. ‘Sa mānasān sapta-putrān asṛijat’], and the Manus Four, were the mind-born those from whom sprang … Read more

10.6 maharshaya: saptha pUrvE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 5 SlOkam – Original maharshaya: saptha pUrvE chathvArO manavas thathA | madhbhAvA mAnasA jAthA yEshAm lOka imA: prajA: || word-by-word meaning pUrvE – from the first manvanthra (reign of a manu) mAnasA – created by the mind (of brahmA) … Read more

10.5 ahimsA samathA thushtis

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 4 SlOkam – Original ahimsA samathA thushtis thapO dhAnam yaSO’yaSa: | bhavanthi bhAvA bhUthAnAm maththa Eva pruthagvidhA: || word-by-word meaning ahimsA – not being the cause for others’ sorrow samathA – with balanced mind (in the matters of income/expenses … Read more

10.5 ahiṁsā samatā tuṣṭis (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 4 Simple ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ ‘Harmlessness and Equanimity; Amiability, Austerity and Beneficence, Fame and Notoriety: all these diversities proceed from Myself.’ The varied humours or temperaments or dispositions of … Read more

10.4 budhdhir gyAnam asammOha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 3 SlOkam – Original budhdhir gyAnam asammOha: kshamA sathyam dhama: Sama: | sukham dhu:kham bhavO’bhAvO bhayam chAbhayam Eva cha || word-by-word meaning budhdhi: – the analytical ability of mind gyAnam – firm knowledge (about the differences between chith and … Read more

10.4 buddhir jñānam asammohaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 3 Simple buddhir jñānam asammohaḥ kṣamā satyaṁ damaḥ śamaḥ sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ cābhayam eva ca ‘Decision, Knowledge, Disillusion, Forgiveness, Veracity, Government, Restraint; Happiness, and Affliction; Geniality and Non-geniality, Dread and Non-dread;’ >> Chapter 10 verse 5 archived … Read more

10.3 yo mAm ajam anAdhim cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 2 SlOkam – Original yo mAm ajam anAdhim cha vEththi lOkamahESvaram | asammUda: sa marthyEshu sarvapApai: pramuchyathE || word-by-word meaning marthyEshu asammUda: ya: – One among the mortals who is not bewildered to consider me as being equal to … Read more

10.3 yo mām ajam anādiṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 2 Simple yo mām ajam anādiṁ ca vetti loka-maheśvaram asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate ‘Whoso knoweth Me as the Birthless, the Beginningless, the Great Kosmic Lord, —he, among mortals, is risen from ignorance, and he is delivered from all … Read more

10.2 na mE vidhu: suragaNA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 1 SlOkam – Original na mE vidhu: suragaNA: prabhavam na maharshaya: | aham Adhir hi dhEvAnAm maharshINAm cha sarvaSa: || word-by-word meaning suragaNA: – Groups of dhEvas (celestial beings) mE prabhavam – my greatness na vidhu – do not … Read more

10.2 na me viduḥ sura-gaṇāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 1 Simple na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ ‘Not the hosts of Suras, nor the Maharshis, ken My Greatness; (for) verily am I, every way, the prior to Devas and Maharshis.’ … Read more