11.28 yathā nadīnāṁ bahavo ’mbu-vegāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 27 Simple yathā nadīnāṁ bahavo ’mbu-vegāḥ samudram evābhimukhā dravanti tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti ‘Like unto the waters of rivers flowing rapidly seaward, so do these heroes of the human world pour into Thy blazing mouths.’ >> Chapter … Read more

11.27 vakthrANi thE thvaramANA viSanthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 26 SlOkam – Original vakthrANi thE thvaramANA viSanthi dhamshtrAkarAlAni bhayAnakAni | kEchidhvilagnA dhaSanAntharEshu sandhruSyanthE chUrNithair uththamAngai: || word-by-word meaning dhamshtrAkarAlAni – having curved teeth bhayAnakAni – very terrifying thE vakthrANi – in your mouths thvaramANA Eva viSanthi – entering … Read more

11.27 vaktrāṇi te tvaramāṇā viśanti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 26 Simple vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni kecid vilagnā daśanāntareṣu sandṛśyante cūrṇitair uttamāṅgaiḥ ‘Are fast speeding into Thy mouths, terrific with terrific teeth. Some are seen, heads caught between the teeth and ground to dust.’ Duryodhana and others, … Read more

11.26 amI (cha thvAm) sarve dhrutharAshtrasya puthrA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 25 SlOkam – Original amI (cha thvAm) sarve dhrutharAshtrasya puthrA: sarvE: sahaivAvanipAlasanghai: | bhIshmO dhrONa: sUthaputhras thathA’sau sahAsmadhIyair api yOdhamukhyai: || word-by-word meaning amI sarvE dhrutharAshtrasya puthrA: – the hundred sons of dhrutharAshtra who are seen across us bhIshma … Read more

11.26 amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 25 Simple amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvani-pāla-saṅghaiḥ bhīṣmo droṇaḥ sūta-putras tathāsau sahāsmadīyair api yodha-mukhyaiḥ ‘All these scions of Dhṛitarāshtra, along with the bands who rule earth, Bhīshma and Droṇa and the yon Driver’s son Karṇa, as well … Read more

11.25 dhamshtrAkarAlAni cha thE mukhAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 24 SlOkam – Original dhamshtrAkarAlAni cha thE mukhAni dhrushtvaiva kAlAnalasannibhAni | dhiSO na jAnE na labhE cha Sarma prasIdha dhEvESa jagannivAsa || word-by-word meaning dhEVESa – Oh lord of dhEvas! jagannivAsa – Oh the abode of all worlds! dhamshtra … Read more

11.25 daṁṣṭrā-karālāni ca te mukhāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 24 Simple daṁṣṭrā-karālāni ca te mukhāni dṛṣṭvaiva kālānala-sannibhāni diśo na jāne na labhe ca śarma prasīda deveśa jagan-nivāsa ‘Beholding Thy Visages terrific with tushes, and flaming like the Fires of Time,[1. The consuming Fires at cataclysmal periods.] I forget … Read more

11.24 nabhasspruSam dhIptham anEkavarNam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 23 SlOkam – Original nabhasspruSam dhIptham anEkavarNam vyAththAnanam dhIpthaviSAlanEthram | dhrushtvA hi thvA pravyathithAntharAthmA dhruthim na vindhAmi Samam cha vishNO || word-by-word meaning vishNO – Oh vishNu! nabhasspruSam – standing tall, in contact with paramapadham (spiritual realm) dhIptham – … Read more

11.24 nabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 23 Simple nabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ vyāttānanaṁ dīpta-viśāla-netram dṛṣṭvā hi tvāṁ pravyathitāntar-ātmā dhṛtiṁ na vindāmi śamaṁ ca viṣṇo ‘O Vishṇu[1. The 259th and 663rd name of God = He who pervades all.]! my very inner self quakes at seeing Thee … Read more

11.23 rUpam mahath thE bahuvakthranEthram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 22 SlOkam – Original rUpam mahath thE bahuvakthranEthram mahAbAhO bahubAhUrupAdham | bahUdharam bahudhamshtrAkarALam dhrushtvA lokA: pravyathithAs thathA’ham || word-by-word meaning mahA bAhO – Oh mighty armed! bahu vakthra nEthram – having many mouths and eyes bahu bAhUrUpAdham – having … Read more