12.17 yO na hrushyathi na dhvEshti

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 16 SlOkam – Original yO na hrushyathi na dhvEshti na SOchathi na kAnkshathi | SubhASubhaparithyAgI bhakthimAn ya: sa mE priya: || word-by-word meaning ya: na hrushyathi – that karma yOga nishta (karma yOga practitioner) who does not become joyful … Read more

12.17 yo na hṛṣyati na dveṣṭi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 16 Simple yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ ‘Who exults not, hates not, grieves not, craves not, the renouncer of good and evil, that Bhakta is dear to Me.’ The … Read more

12.16 anapEksha: Suchir dhaksha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 15 SlOkam – Original anapEksha: Suchir dhaksha udhAsInO gathavyatha: | sarvArambhaparithyAgI yO madhbhaktha: sa mE priya: || word-by-word meaning anapEksha: – not desiring anything other than AthmA Suchi: – having AhAra Sudhdhi (purity in food consumption) dhaksha: – being … Read more

12.16 anapekṣaḥ śucir dakṣa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 15 Simple anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ ‘Desireless, pure, proficient, unconcerned, unafflicted, surceasing from all undertakings, —that Bhakta is dear to Me.’ An-apekshaḥ=Having no love or desire for any thing else save ātma … Read more

12.15 yasmAn nOdhvijathE lOkO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 14 SlOkam – Original yasmAn nOdhvijathE lOkO lOkAn nOdhvijathE cha ya: | harshAmarshabhayOdhvEgair mukthO ya: sa cha mE priya: || word-by-word meaning yasmAth – For that karma yOga nishta (practitioner of karma yOga) lOka: – this world na udhvijathE … Read more

12.15 yasmān nodvijate loko (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 14 Simple yasmān nodvijate loko lokān nodvijate ca yaḥ harṣāmarṣa-bhayodvegair mukto yaḥ sa ca me priyaḥ ‘He from whom the world fears not; he who, by the world, is frightened not; who is quit of joy and wrath, dread … Read more

12.14 santhushta: sathatham yOgI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 13 SlOkam – Original santhushta: sathatham yOgI yathAthmA dhrudaniSchaya: | mayyarpithamanObudhdhir yO madhbhaktha: sa mE priya: || word-by-word meaning santhushta: – being content sathatham yOgI – one who meditates upon self always yathAthmA – having a controlled-mind dhruda niSchaya: … Read more

12.14 santuṣṭaḥ satataṁ yogī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 13 Simple santuṣṭaḥ satataṁ yogī yatātmā dṛḍha-niścayaḥ mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ ‘Content, ever yogī, steady-minded, firm-faithed, and of manas and buddhi offered to Me, —such Bhakta is dear to Me.’ Adveshtā=Non-hater of any being, i.e., hating … Read more

12.13 adhvEshtA sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 12 SlOkam – Original adhvEshtA sarvabhUthAnAm maithra: karuNa Evacha | nirmamO nirahankAra: samadhu:khasukha: kshamI || word-by-word meaning sarva bhUthAnAm adhvEshtA – not hating any creature maithra: – being friendly towards all creatures karuNa Eva cha – showing mercy towards … Read more

12.13 adveṣṭā sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 12 Simple adveṣṭā sarva-bhūtānāṁ maitraḥ karuṇa eva ca nirmamo nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī ‘Whoso is non-hater of any being, benign and clement, exempt from selfishness and self-love, unaffected by pain and pleasure, patient;’ >> Chapter 12 verse 14 archived in … Read more