13.3 tat kṣetraṁ yac ca yādṛk ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 2 Simple tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu ‘Listen from Me briefly, what that Kshetra is, its purpose, its mutations, its origin, its nature; and what … Read more

13.2 kshEthragyam chApi mAm vidhdhi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 1 SlOkam – Original kshEthragyam chApi mAm vidhdhi sarvakshEthrEshu bhAratha | kshEthrakshEthragyayOr gyAnaṁ yath tath gyAnam matham mama || word-by-word meaning bhAratha – Oh descendant of bharatha clan! sarva kshEthrEshu – in all bodies (such as celestial, human etc) … Read more

13.2 kṣetra-jñaṁ cāpi māṁ viddhi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 1 Simple kṣetra-jñaṁ cāpi māṁ viddhi sarva-kṣetreṣu bhārata kṣetra-kṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama ‘Know Me, also, Bhārata! the Kshetrajña in all the Kshetras. I deem that is knowledge, —the knowledge of Kshetra and the Kshetrajña.’ Know that … Read more

13.10 mayi chAnanyayOgEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 9 SlOkam – Original mayi chAnanyayOgEna bhakthir avyabhichAriNI | viviktadhESasEvithvam arathir janasamsadhi || word-by-word meaning mayi – in me, who is sarvESvara ananya yOgEna – due to not engaging with any one else avyabhichAriNI – very firm state bhakthi: … Read more

13.10 mayi cānanya-yogena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 9 Simple mayi cānanya-yogena bhaktir avyabhicāriṇī vivikta-deśa-sevitvam aratir jana-saṁsadi ‘Exclusive love to Me in Unerring devotion; resort to sequestered spots; tastelessness for men’s society’.[2. Cp. Bh: Gī: XIV-26, VI-10, XVIII-52.] Bhakti=Love to Me —the Lord of all— rendered in … Read more

13.1 idham SarIram kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 Introduction SlOkam – Original SrI bhagavAn uvAcha idham SarIram kaunthEya kshEthram ityabhidhIyathE | Ethadh yO vEththi tham prAhu: kshEthragya ithi thadhvidha: || word-by-word meaning SrI bhagavAn uvAcha – SrI bhagavAn spoke kaunthEya – Oh arjuna! idham SarIram – this body … Read more

13.1 idaṁ śarīraṁ kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 Proem Simple śrī-bhagavān uvāca idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate etad yo vetti taṁ prāhuḥ kṣetra-jña iti tad-vidaḥ ‘This, the body, Kaunteya! is designated as Kshetra[1. Kshetra=matter, body, habitat, field, place or that which is enjoyed. = Capacity, the container.], … Read more

Chapter 13 – kshEthra kshEthragya vibhAga yOga or The Book of Matter-Spirit Distinction

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 12 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THIRTEENTH LECTURE NAMED, KSHETRA-KSHETRAJNA-VIBHĀGA-YOGA OR THE BOOK OF MATTER-SPIRIT DISTINCTION. PROEM IN the First Division comprising the First Six Lectures (Psychocrasy), it was shown … Read more

Chapter 13 – Kshetra-Kshetrajna-Vibhāga-Yoga or The Book of Matter-Spirit Distinction (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 12 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THIRTEENTH LECTURE NAMED, KSHETRA-KSHETRAJNA-VIBHĀGA-YOGA OR THE BOOK OF MATTER-SPIRIT DISTINCTION. PROEM IN the First Division comprising the First Six Lectures (Psychocrasy), it was shown … Read more