13.15 bahir anthaS cha bhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 14 SlOkam – Original bahir anthaS cha bhUthAnAm acharam charam Eva cha | sUkshmathvAth thadhavigyEyam dhUrastham chAnthikE cha thath || word-by-word meaning bhUthAnAm bahi: antha: cha – [AthmA] is present both inside and outside the five great elements starting … Read more

13.14 sarvEndhriyaguNAbhAsam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 13 SlOkam – Original sarvEndhriyaguNAbhAsam sarvEndhriyavivarjitham | asaktham sarvabhruch chaiva nirguNam guNabhokthru cha || word-by-word meaning sarvEndhriya guNAbhAsam – it is capable of knowing all things through actions of sense organs sarvEndhriya vivarjitham – (in its natural state) it … Read more

13.14 sarvendriya-guṇābhāsaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 13 Simple sarvendriya-guṇābhāsaṁ sarvendriya-vivarjitam asaktaṁ sarva-bhṛc caiva nirguṇaṁ guṇa-bhoktṛ ca ‘Shining with all the sense-faculties, without all the senses; unaffected, assuming all; guṇa-less, guṇa-tasting.’ Shining with all sense-faculties: that which is capable of shining or functioning with all the … Read more

13.13 sarvatha: pANipAdham thath

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 12 SlOkam – Original sarvatha: pANipAdham thath sarvathO’kshiSirOmukham | sarvatha: Sruthimal lOkE sarvam Avruthya thishtathi || word-by-word meaning thath – that pure AthmA sarvatha: pANi pAdham – can perform all activities of hands and feet sarvathOkshi SirO mukham – … Read more

13.13 sarvataḥ pāṇi-pādaṁ tat (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 12 Simple sarvataḥ pāṇi-pādaṁ tat sarvato ’kṣi-śiro-mukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati ‘Everywhere hands and feet, that (kshetrajña, is) ; eyes, heads and faces everywhere, and all-hearing; abides in the world encompassing all.’ Everywhere hands and feet, that= … Read more

13.12 gyEyam yath thath pravakshyAmi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 11 SlOkam – Original gyEyam yath thath pravakshyAmi yath gyAthvA’mrutham aSnuthE | anAdhi mathparaṁ brahma na sath than nAsadhuchyathE || word-by-word meaning yath gyAthvA – knowing which amrutham aSnuthE – attaining the imperishable state [of AthmA] yath thath gyEyam … Read more

13.12 jñeyaṁ yat tat pravakṣyāmi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 11 Simple jñeyaṁ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute anādi mat-paraṁ brahma na sat tan nāsad ucyate ‘That will I declare which is to be known, knowing which one tastes immortality; (that which is) the beginningless; having Me for … Read more

13.11 adhyAthmagyAnanithyathvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 10 SlOkam – Original adhyAthmagyAnanithyathvam thathvagyAnArthadharSanam | Ethath gyAnam ithi prOktham agyAnam yadh athO’nyathA || word-by-word meaning adhyAthma gyAna nithyathvam – always engaging in the pursuit of knowledge about AthmA thathva gyAnArtha (dharSanam) chinthanam – meditation to acquire true … Read more

13.11 adhyātma-jñāna-nityatvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 10 Simple adhyātma-jñāna-nityatvaṁ tattva-jñānārtha-darśanam etaj jñānam iti proktam ajñānaṁ yad ato ’nyathā ‘Fixture in soul-knowledge, and meditation on knowledge regarding (spiritual)truths. This is declared to be knowledge; what is contrary thereto is ignorance.’ Adhyātma-jñāna=soul-knowledge=knowledge of soul. Fixture (=nityatva=nishṭhatva) is … Read more

13.9 asakthir anabhishvanga:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 8 SlOkam – Original asakthir anabhishvanga: puthradhAragruhAdhishu | nithyaṁ cha samachiththathvam ishtAnishtOpapaththishu || word-by-word meaning asakthi: – not having attachment (in matters other than the soul) puthra dhAra gruhAdhishu – towards wife, children, house etc anabhishvanga: – being free … Read more