15.18 yasmāt kṣaram atīto ’ham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 17 Simple yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ ato ’smi loke vede ca prathitaḥ puruṣottamaḥ ‘Since I do surpass the Kshara and even do excel the Akshara, I am reputed as Purushottama both in the Smṛitis and the … Read more

15.17 uththama: purushas thvanya:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 16 SlOkam – Original uththama: purushas thvanya: paramAthmEthyudhAhrutha: | yO lOkathrayam AviSya bibharthyavyaya ISvara: || word-by-word meaning ya:thu – one who is lOka thrayam – three types of entities [of the world] viz achith (matter), badhdha jIvAthmAs (bound souls) … Read more

15.17 uttamaḥ puruṣas tv anyaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 16 Simple uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ ‘But the Soul Paramount is Another, who is proclaimed as Paramātma, Who —the Infinite, the King,— penetrates all the three worlds and sustains (them).’ But … Read more

15.16 dhvAvimau purushau lOkE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 15 SlOkam – Original dhvAvimau purushau lOkE ksharaS chAkshara Eva cha | kshara: sarvANi bhUthAni kUtasthO’kshara uchyathE || word-by-word meaning lOkE – in SAsthram (sacred texts) kshara: cha akshara: cha dhvau imau purushau Eva – two types of souls … Read more

15.16 dvāv imau puruṣau loke (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 15 Simple dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate ‘Twofold are the souls in the world, the Kshara and the Akshara; the Kshara is the sum of all (bound) beings, Akshara is … Read more

15.15 sarvasya chAham hrudhi sannivishtO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 14 SlOkam – Original sarvasya chAham hrudhi sannivishtO maththa: smruthir gyAnam apOhanam cha | vEdhaiS cha sarvairaham Eva vEdhyO vEdhAnthakruth vEdhavidhEva chAham || word-by-word meaning aham – I sarvasya cha – all creatures’ hrudhi – in the heart sannivishta: … Read more

15.15 sarvasya cāhaṁ hṛdi sanniviṣṭo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 14 Simple sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāham ‘Verily am I enshrined in the hearts of all; from Me is memory, wisdom, and deprivation. And I, … Read more

15.14 aham vaiSvAnarO bhUthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 13 SlOkam – Original aham vaiSvAnarO bhUthvA prANinAm dhEham ASritha: | prANApAnasamAyuktha: pachAmyannam chathurvidham || word-by-word meaning aham – I vaiSvAnara: bhUthvA – being the jAtarAgni (fire of digestion) prANinAm – all creatures’ dhEham ASritha: – being present in … Read more

15.14 ahaṁ vaiśvānaro bhūtvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 13 Simple ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham ‘Becoming Vaiśvānara, I do take possession of the bodies of living creatures; and joined with Prāṇa and Apāna, do digest the four-fold food.’ Vaiśvānara=the digesting heat in … Read more

15.13 gAm AviSya cha bhUthAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 12 SlOkam – Original gAm AviSya cha bhUthAni dhArayAmyaham OjasA | pushNAmi chaushadhI: sarvA: sOmO bhUthvA rasAthmaka: || word-by-word meaning aham – I gAm AviSya – permeating the earth bhUthAni – all entities OjasA – with my unstoppable vigour … Read more