2.25 avyakto ’yam acintyo ’yam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 24 Simple avyakto ’yam acintyo ’yam avikāryo ’yam ucyate tasmād evaṁ viditvainaṁ nānuśocitum arhasi ‘This is described as indiscrete, inconceivable, and incorruptible. Knowing this to be so, thou hast no cause for regret.’ Avyakta = indiscrete or indiscernible, because … Read more

2.25 avyakthO ’yam achinthyO ’yam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 24 SlOkam – Original avyakthO ’yam achinthyO ’yam avikAryO ’yam uchyathE | thasmAdh Evam vidhithvainam nAnuSochithum arhasi || word-by-word meaning ayam – This AthmA avyaktha: – invisible (as [against] some one who is mortal[/visible]) ayam – he is achinthya: … Read more

2.24 acchedyo ’yam adāhyo ’yam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 23 Simple acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ ‘Invulnerable is this, incombustible is this; never is this moistened nor is dried up; this is eternal, all-pervading, fixed, motionless and ancient.’ Weapons … Read more

2.24 achchEdhyO ’yam adhAhyO ’yam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 23 SlOkam – Original achchEdhyO ’yam adhAhyO ’yam aklEdhyO ’Soshya Eva cha | nithya: sarva-gatha: sthANur achalO ’yam sanAthana: || word-by-word meaning ayam – this AthmA achchEdhya: – cannot be cut; ayam – he adhAhya: (cha) – also cannot … Read more

2.23 nainam chindhanthi SasthrANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 22 SlOkam – Original nainam chindhanthi SasthrANi nainam dahathi pAvaka: | na chainam klEdhayanthi ApO na Soshayathi mArutha: || word-by-word meaning SasthrANi – weapons (like knife etc) Enam – this AthmA na chindhanthi – cannot cut pAvaka: – fire … Read more

2.23 nainaṁ chindanti śastrāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 22 Simple nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ na cainaṁ kledayanty āpo na śoṣayati mārutaḥ ‘This ātmā the weapons cleave not; this, fire burns not; this, water wets not; and wind withers not this.’ >> Chapter 2 verse 24 … Read more

2.26 atha chainam nithyajAtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 25 SlOkam – Original atha chainam nithyajAtham nithyam vA manyasE mrutham | thathApi thvam mahAbhAhO nainam Sochithum arhasi || word-by-word meaning mahAbhAhO – Oh mighty armed! atha: – unlike previously explained Enam – this AthmA nithyajAtham – taking birth … Read more

2.22 vAsAmsi jIrNAni yathA vihAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 21 SlOkam – Original vAsAmsi jIrNAni yathA vihAya navAni gruhNAthi narO ’parANi | thathA SarIrANi vihAya jIrNAni anyAni samyAthi navAni dhEhI || word-by-word meaning nara: – man yathA – how jIrNAni vAsAmsi – worn out clothes vihAya – give … Read more

2.22 vāsāṁsi jīrṇāni yathā vihāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 21 Simple vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī As, casting off worn out garments, man puts on other new ones, so doth the dweller of the body eschew worn … Read more

2.21 vEdhAvinASinam nithyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 20 SlOkam – Original vEdhAvinASinam nithyam ya Enam ajam avyayam | katham sa purusha: pArtha kam ghAthayathi hanthi kam || word-by-word meaning pArtha – Oh arjuna! ya: purusha: – that man Enam – this AthmA (Soul) avinASinam – indestructible … Read more