5.10 brahmaNyAdhAya karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 8 and 9 SlOkam – Original brahmaNyAdhAya karmANi sangam thyakthvA karOthi ya: | lipyathE na sa pApEna padhmapathram ivAmbhasA || word-by-word meaning ya: – the one brahmaNi – the senses which are an effect of the great prakruthi (matter) … Read more

5.10 brahmaṇy ādhāya karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 8 and 9 Simple brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ lipyate na sa pāpena padma-patram ivāmbhasā ‘Whoso performeth acts, ascribing them to matter (brahma), and abandoning all attachment, is not touched by sin, like unto the lotus-leaf unwetted … Read more

5.8 and 5.9 naiva kinchith karOmIthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 7 SlOkam – Original naiva kinchith karOmIthi yukthO manyEtha thathvavith | paSyan SruNvan spruSan jigrannaSnan gachchan svapan Svasan || pralapan visrujan gruNhannunmishan nimishannapi | indhriyANIndhriyArthEshu varthantha ithi dhArayan || word-by-word meaning thathvavith – One who knows AthmA truly yuktha: … Read more

5.8 and 5.9 naiva kiñcit karomīti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 7 Simple naiva kiñcit karomīti yukto manyeta tattva-vit paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan pralapan visṛjan gṛhṇann unmiṣan nimiṣann api indriyāṇīndriyārtheṣu vartanta iti dhārayan ‘Knowing that the senses abide in their appropriate objects, the truth-seeing yukta (karma-yogi), … Read more

5.7 yOgayukthO viSuddhAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 6 SlOkam – Original yOgayukthO viSuddhAthmA vijithAthmA jithEndriya: | sarvabhUthAthma bhUthAthmA kurvannapi na lipyathE || word-by-word meaning yOga yuktha: – being a practitioner of karma yOga viSudhdhAthmA – (as a result of that) having a pure heart vijithAthmA – … Read more

5.7 yoga-yukto viśuddhātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 6 Simple yoga-yukto viśuddhātmā vijitātmā jitendriyaḥ sarva-bhūtātma-bhūtātmā kurvann api na lipyate ‘The (karma-)yoga-united, pure-minded, whose mind and senses are under control, who looks on the ātmas of all beings as his ātma, is not tainted (by works), though he … Read more

5.6 sanyAsas thu mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 5 SlOkam – Original sanyAsas thu mahAbhAhO dhu:kham Apthum ayOgatha: | yOgayukthO munir brahma na chirENAdhigachchathi || word-by-word meaning mahAbhAhO – Oh mighty armed! sanyAsa: thu – gyAna yOga ayOgatha: – without performing karma yOga first Apthum dhu:kham – … Read more

5.6 sannyāsas tu mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 5 Simple sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ yoga-yukto munir brahma na cireṇādhigacchati ‘But sannyāsa without (karma)-yoga, is difficult to achieve, O Mighty-armed!. But the (karma-)yoga-united muni soon attains brahma (ātma).’ As for Sannyāsa or Jñāna-yoga, it is difficult … Read more

5.5 yath sAnkhyai: prApyathE sthAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 4 SlOkam – Original yath sAnkhyai: prApyathE sthAnam thadhyOgair api gamyathE | Ekam sAnkhyam cha yOgam cha ya: paSyathi sa paSyathi || word-by-word meaning yath sthAnam – that result of self realisation sAnkhyai: – by the followers of gyAna … Read more

5.5 yat sāṅkhyaiḥ prāpyate sthānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 4 Simple yat sāṅkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati ‘The place that is gained by the Sānkhyas, is gained by the Yogis as well. He sees, who sees that … Read more