6.19 yathA dhIpO nivAthasthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 18 SlOkam – Original yathA dhIpO nivAthasthO nEngathE sOpamA smruthA | yOginO yathachiththasya yunjathO yOgam Athmana: || word-by-word meaning yatha chiththasya – having a mind which is restrained (from worldly pleasures) yOgam yunjatha: – being the one who engages … Read more

6.19 yathā dīpo nivāta-stho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 18 Simple yathā dīpo nivāta-stho neṅgate sopamā smṛtā yogino yata-cittasya yuñjato yogam ātmanaḥ ‘To like unto the flame flickering not[1. Śrī Bhāgavata, III-24-44, gives another illustration ; Praśāntormir iva udadhiḥ; meaning: like the ocean with its waves subsided.], when … Read more

6.18 yadhA viniyatham chiththam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 17 SlOkam – Original yadhA viniyatham chiththam AthmanyevAvathishtathE | nispruha: sarvakAmEbhyO yuktha ithyuchyathE thadhA || word-by-word meaning yadhA – when chiththam – heart Athmani Eva – exclusively in the AthmA viniyatham – being engaged avathishtathE – being fully fixed … Read more

6.18 yadā viniyataṁ cittam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 17 Simple yadā viniyataṁ cittam ātmany evāvatiṣṭhate nispṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā ‘Then is he called yoga-fit (yukta), untouched by any desire, when the fickle mind (chitta) is firmly planted in ātma.’ ‘The mind firmly planted in ātma’ … Read more

6.17 yukthAhAravihArasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 16 SlOkam – Original yukthAhAravihArasya yukthachEstasya karmasu | yukthasvapnAvabOdhasya yOgO bhavathi dhu:khahA || word-by-word meaning yukthAhAra vihArasya – consuming adequate quantity of food and having adequate physical movements karmasu – in his activities yuktha chEshtasya – having adequate engagements … Read more

6.17 yuktāhāra-vihārasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 16 Simple yuktāhāra-vihārasya yukta-ceṣṭasya karmasu yukta-svapnāvabodhasya yogo bhavati duḥkha-hā ‘Meditation becomes the woe-destroyer to him who is careful in food and careful in exercise; who carefully employs himself in works, and who regulates sleep and waking.’ Over-eating or never … Read more

6.16 nAthyaSnathas thu yOgOsthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 15 SlOkam – Original nAthyaSnathas thu yOgOsthi na chaikAntham anaSnatha: | na chAthisvapnaSeelasya jAgrathO naiva chArjuna || word-by-word meaning arjuna – Oh arjuna! athyaSnatha: thu – one who eats too much yOga: – practice of yOga na asthi – … Read more

6.16 nāty-aśnatas tu yogo ’sti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 15 Simple nāty-aśnatas tu yogo ’sti na caikāntam anaśnataḥ na cāti-svapna-śīlasya jāgrato naiva cārjuna ‘Meditation cannot be for him, Arjuna!, who much feasts or who much fasts; or to him who is given to much sleep or who keeps … Read more

6.15 yunjan Evam sadhAthmAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 14 SlOkam – Original yunjan Evam sadhAthmAnam yOgI niyathamAnasa: | SAnthim nirvANaparamAm mathsamsthAm adhigachchathi || word-by-word meaning yOgI – yOga practitioner Evam – in this manner AthmAnam – mind sadhA – always yunjan – focussing (on me) niyathamAnasa: – … Read more

6.15 yuñjann evaṁ sadātmānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 14 Simple yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ śāntiṁ nirvāṇa-paramāṁ mat-saṁsthām adhigacchati ‘Thus the yogi, ever uniting his mind in Me, becomes mind-disciplined, and reaches the supreme Peace of Bliss abiding in Me.’ ‘Uniting the mind in Me,’ means to … Read more