12.9 atha cittaṁ samādhātuṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 8 Simple atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram abhyāsa-yogena tato mām icchāptuṁ dhanañ-jaya ‘If, to firmly plant in me the mind, thou art unable, then by means of practice, seek, Dhanaṇjaya! to reach Me.’ If, at once, to … Read more

12.8 mayy eva mana ādhatsva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 7 Simple mayy eva mana ādhatsva mayi buddhiṁ niveśaya nivasiṣyasi mayy eva ata ūrdhvaṁ na saṁśayaḥ ‘In Me alone rest thy manas,[1. For Buddhi; Manas, vide footnotes to verse 3.40.] into me let thy buddhi[2. For Buddhi; Manas, vide … Read more

12.7 teṣām ahaṁ samuddhartā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 6 Simple teṣām ahaṁ samuddhartā mṛtyu-saṁsāra-sāgarāt bhavāmi na cirāt pārtha mayy āveśita-cetasām ‘For those whose thoughts are centred in Me, soon do I become their good Saviour from the ocean of deadly samsāra[1. Conditioned and painful existence, Vide footnote … Read more

12.6 ye tu sarvāṇi karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 5 Simple ye tu sarvāṇi karmāṇi mayi sannyasya mat-parāḥ ananyenaiva yogena māṁ dhyāyanta upāsate ‘As for those who consign all their acts to Me, with Me as their Aim, and ever muse on Me with exclusive devotion, and worship;’ … Read more

12.5 kleśo ’dhika-taras teṣām (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 4 Simple kleśo ’dhika-taras teṣām avyaktāsakta-cetasām avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate ‘(But) to these, whose hearts are inclined to (this) indiscernible (ātmā), great are the difficulties. Indeed is this avyakta-path, with struggle, attained by the embodied.’ But those … Read more

12.4 sanniyamyendriya-grāmaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 3 Simple sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ ‘Restraining well the group of senses, equal-minded everywhere, and well-disposed towards all beings, also reach Me.’ >> Chapter 12 verse 5 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org … Read more

12.3 ye tv akṣaram anirdeśyam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 2 Simple ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate sarvatra-gam acintyaṁ ca kūṭa-stham acalaṁ dhruvam ‘But those, who devote themselves to the imperishable, indefinable, indiscernible, all-entering, inconceivable, stable, immovable, eternal, —’ >> Chapter 12 verse 4 archived in http://githa.koyil.org pramEyam … Read more

12.2 mayy āveśya mano ye māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 1 Simple śrī-bhagavān uvāca mayy āveśya mano ye māṁ nitya-yuktā upāsate śraddhayā parayopetās te me yukta-tamā matāḥ Rejoined the Blessed Lord thus:— ‘Those who worship Me with minds fixed on Me, with intense faith imbued, and ever longing for … Read more

12.1 evaṁ satata-yuktā ye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 Introduction Simple arjuna uvāca evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate ye cāpy akṣaram avyaktaṁ teṣāṁ ke yoga-vittamāḥ Queries Arjuna: ‘Of those who thus —Thy bhaktas— ever devout, worship Thee, and of those who betake to the Imperishabie-Immanifest, which are the … Read more

Chapter 12 – Bhakti-Yoga or The Path of God-Love (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 11 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE TWELFTH LECTURE, NAMED BHAKTI-YOGA OR THE PATH OF GOD-LOVE PROEM Arjuna desired to see the unrestricted Sovereign Power of Parabrahma —The Blessed Lord Nārāyaṇa, … Read more