2.27 jAthasya hi dhruvo mruthyur
SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 2 << Chapter 2 verse 26 SlOkam – Original jAthasya hi dhruvo mruthyur dhruvam janma mruthasya ca | thasmAdh aparihAryE ’rthE na thvam Sochithum arhasi || word-by-word meaning jAthasyam – for that which is born mruthyu: – death dhruva: – is unvoidable mruthasya – … Read more