Chapter 8 – akshara parabrahma yOga or The Way to the Changeless parabrahma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 7 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY LECTURE VIII NAMED, AKSHARA-PARABRAHMA-YOGA OR THE WAY TO THE CHANGELESS PARABRAHM INTRODUCTION In the Seventh Lecture, the following points were discoursed on, viz: the nature … Read more

Chapter 8 – Akshara-Parabrahma-Yoga or The Way to the Changeless Parabrahm (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 7 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY LECTURE VIII NAMED, AKSHARA-PARABRAHMA-YOGA OR THE WAY TO THE CHANGELESS PARABRAHM PROEM In the Seventh Lecture, the following points were discoursed on, viz: the nature … Read more

7.30 sAdhibhUthAdhidhaivam mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 29 SlOkam – Original sAdhibhUthAdhidhaivam mAm sAdhiyagyam cha yE vidhu: | prayANakAlE ’pi cha mAm thE vidhur yukthachEthasa: || word-by-word meaning yE – aisvaryArthis (those who desire worldly wealth) sa adhibhUtha adhidhaivam – with the qualities of adhi bhUtha … Read more

7.30 sādhibhūtādhidaivaṁ māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 29 Simple sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ prayāṇa-kāle ’pi ca māṁ te vidur yukta-cetasaḥ ‘Those, the others, (have to) know Me as Adhibhūta[1. For Mahā-yajñās, read note 2 for verse 3-8.], as Adhidaiva[2. For Mahā-yajñās, read note 2 … Read more

7.29 jarAmaraNamOkshAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 28 SlOkam – Original jarAmaraNamOkshAya mAm ASrithya yathanthi yE | thE brahma thadh vidhu: kruthsnam adhyAthmam karma chAkhilam || word-by-word meaning jarA maraNa mOkshAya – to attain AthmAnubhava rUpa mOksha (liberation of self-enjoyment) after being relieved from six aspects … Read more

7.29 jarā-maraṇa-mokṣāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 28 Simple jarā-maraṇa-mokṣāya mām āśritya yatanti ye te brahma tad viduḥ kṛtsnam adhyātmaṁ karma cākhilam ‘Those who strive for deliverance from dotage and death, (have to) know (1) the Tad-brahma, (2) the whole Adhyātma and (3) all Karma.[4. This … Read more

7.28 yEshAm thvanthagatham pApam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 27 SlOkam – Original yEshAm thvanthagatham pApam janAnAm puNyakarmaNAm | thE dhvandhvamOhanirmukthA: bhajanthE mAm dhrudavrathA: || word-by-word meaning puNya karmANAm yEshAm thu janAnAm – those souls who have performed abundance of virtuous acts pApam antha gatham – when [their] … Read more

7.28 yeṣāṁ tv anta-gataṁ pāpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 27 Simple yeṣāṁ tv anta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām te dvandva-moha-nirmuktā bhajante māṁ dṛḍha-vratāḥ ‘But when sins of men of virtuous deeds have come to an end, then do they have their full discharge from the witchery of “the pairs” … Read more

7.27 ichchAdhvEshasamuththEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 26 SlOkam – Original ichchAdhvEshasamuththEna dhvandhvamOhEna bhAratha | sarvabhUthAni sammOham sargE yAnthi paranthapa || word-by-word meaning bhAratha – Oh descendant of bharatha! paranthapa – Oh torturer of enemies! ichchAdhvEsha samuththEna – caused by liking towards some aspects and hatred … Read more

7.27 icchā-dveṣa-samutthena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 7 << Chapter 7 verse 26 Simple icchā-dveṣa-samutthena dvandva-mohena bhārata sarva-bhūtāni sammohaṁ sarge yānti paran-tapa ‘By infatuation of the ‘pairs,’ induced by loves and hates, O foe-harassing Bhārata!, all beings get fascinated at time of creation.’ From the very start of incarnate existence, all … Read more