11.29 yathA pradhIptha jvalana pathangA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 28 SlOkam – Original yathA pradhIptha jvalana pathangA: viSanthi nASAya samrudhdhavEgA: | thathaiva nASAya viSanthi lOkA: thavApi vakthrANi samrudhdhavEgA: || word-by-word meaning samrudhdhavEgA: – having great speed pathangA: – moths pradhIptha jvalanam – in flaming fire yathA nASaya viSanthi … Read more

8.22 purusha: sa para: pArtha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 21 SlOkam – Original purusha: sa para: pArtha bhakthyA labhyas thvananyayA | yasyAnthassthAni bhUthAni yEna sarvam idham thatham || word-by-word meaning pArtha – Oh son of kunthI! bhUthAni – all entities yasya – in which paramapurusha anthassthAni – present … Read more

8.22 puruṣaḥ sa paraḥ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 21 Simple puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam ‘Supreme is that Spirit (purusha), Pārtha! Who is attainable but by unswerving love; in Whom are all beings, by Whom is all this … Read more

8.21 avyakthO’kshara ithyukthas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 20 SlOkam – Original avyakthO’kshara ithyukthas thamAhu: paramAm gathim | yam prApya na nivarthanthE thadh dhAma paramam mama || word-by-word meaning avyaktha: akshara: ithyuktha – [that mukthAthmA (liberated soul) is] known as “avyaktha”, “akshara”. tham – he paramAm gathim … Read more

8.21 avyakto ’kṣara ity uktas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 20 Simple avyakto ’kṣara ity uktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama ‘It was called Avyakta, and Akshara. They say this is an exalted goal, a goal of glory, reaching which, they return … Read more

8.20 paras thasmAth thu bhAvO’nyO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 19 SlOkam – Original paras thasmAth thu bhAvO’nyO’vyakthO’vyakthAth sanAthana: | ya: sa sarvEshu bhUthEshu naSyathsu na vinaSyathi || word-by-word meaning thasmAth avyakthAth – from achEthana (non-sentient) which is known as “avyaktham” para: – being greater anya: – being different … Read more

8.20 paras tasmāt tu bhāvo ’nyo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 19 Simple paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ‘But different from that Avyakta is another principle of Avyakta which is eternal, which doth not perish when all things, perish.’ >> … Read more

8.19 bhUthagrAma: sa EvAyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 18 SlOkam – Original bhUthagrAma: sa EvAyam bhUthvA bhUthvA praleeyathE | rAtryAgamE’vaSa: pArtha prabhavathyaharAgamE || word-by-word meaning pArtha – Oh son of kunthI! avaSa: sa Eva ayam bhUthagrAma: – the collection of those jIvAthmAs which are bound by karma … Read more

8.19 bhūta-grāmaḥ sa evāyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 18 Simple bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātry-āgame ’vaśaḥ pārtha prabhavaty ahar-āgame ‘The self-same bonded multitude of things repeatedly become, disappearing with approach of Night, and appearing with approach of Day.’ Those who know the order of Day … Read more

8.18 avyakthAdh vyakthaya: sarvA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 8 << Chapter 8 verses 17 SlOkam – Original avyakthAdh vyakthaya: sarvA: prabhavanthyaharAgamE | rAthryAgamE praleeyanthE thathraivAvyakthasamjyakE || word-by-word meaning aharAgamE – when (brahmA’s) day begins sarvA: vyakthaya: – all entities (of the world) avyakthAth – from (brahmA’s) unmanifested (body) prabhavanthi – get created; … Read more