13.33 yathA prakASayathyEka:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 32 SlOkam – Original yathA prakASayathyEka: kruthsnam lOkam imam ravi: | kshEthram kshEthrI thathā kruthsnam prakASayathi bhAratha || word-by-word meaning bhAratha – Oh descendant of bharatha clan! Eka: ravi: – the sun imam kruthsnam lOkam – the whole world … Read more

13.33 yathā prakāśayaty ekaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 31 Simple yathā prakāśayaty ekaḥ kṛtsnaṁ lokam imaṁ raviḥ kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata ‘As being single, the Sun illumines all the world, so does the Kshetri, (soul) Bhārata! illumine all the Kshetra, (body).’ The Sun, singly by … Read more

13.32 yathA sarvagatham saukshmyAdh

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 31 SlOkam – Original yathA sarvagatham saukshmyAdh AkASam nOpalipyathE | sarvathrAvasthithO dhEhE thathAthmA nOpalipyathE || word-by-word meaning AkASam – ether sarvagatham – while prevailing with everything saukshmyAth – being subtle yathA na upalipyathE – not affected by the properties … Read more

13.32 yathā sarva-gataṁ saukṣmyād (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 30 Simple yathā sarva-gataṁ saukṣmyād ākāśaṁ nopalipyate sarvatrāvasthito dehe tathātmā nopalipyate ‘As, being subtle, the all-pervading ākāśa (space) is soiled not, so is ātma tainted not, though everywhere present in body.’ Ākāśa or space prevails everywhere, and is in … Read more

13.31 anAdhithvAn nirguNathvAth

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 30 SlOkam – Original anAdhithvAn nirguNathvAth paramAthmAyam avyaya: | SarIrasthO’pi kaunthEya na karOthi na lipyathE || word-by-word meaning kaunthEya – Oh son of kunthI! ayam paramAthmA – this AthmA (which is greater than the body) SarIrastha: – while residing … Read more

13.31 anāditvān nirguṇatvāt (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 30 Simple anāditvān nirguṇatvāt paramātmāyam avyayaḥ śarīra-stho ’pi kaunteya na karoti na lipyate ‘Beginningless and quality-less, this exhaustless exalted ātma, Kaunteya! acts not; is tainted not, though seated in the body.’ This exalted ātma (=param-ātma) has now been defined … Read more

13.30 yadā bhūta-pṛthag-bhāvam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 29 Simple yadā bhūta-pṛthag-bhāvam eka-stham anupaśyati tata eva ca vistāraṁ brahma sampadyate tadā ‘When he perceives the diversity of existence centred in the unity; that from thence (unity) alone is expansion, then doth he attain to brahma (soul).’ Diversity … Read more

13.30 yadhA bhUtapruthagbhAvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 13 << Chapter 13 verse 29 SlOkam – Original yadhA bhUtapruthagbhAvam Ekastham anupaSyathi | thatha Eva cha visthAram brahma sampadhyathE thadhA || word-by-word meaning bhUtha pruthagbhAvam – the diversity in the combination of jIvAthmAs and different types of bodies such as dhEva (celestials), manushya … Read more