१८.३ – त्याज्यं दोषवदित्येके

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक २ श्लोक त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।यज्ञदानतपःकर्म न त्याज्यमिति चापरे।। पद पदार्थ एके मनीषिणः – कुछ विद्वानोंदोषवत् कर्म – यज्ञ जैसे कर्म, जो दोषों से युक्त होते हैंत्याज्यं – (मुमुक्षुओं (मुक्ति चाहने वालों) द्वारा) छोड़े जा सकते हैंइति प्राहु: – ने … Read more

१८.२ – काम्यानां कर्मणां न्यासम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १८ श्लोक १ श्लोक श्री भगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।। पद पदार्थ श्री भगवानुवाच – भगवान श्री कृष्ण ने कहाकवय: – (कुछ) विद्वान लोगकाम्यानां कर्मणां – निश्चित फल की आशा से किये गये काम्य कर्मों कान्यासं – पूर्ण … Read more

१८.१ – संन्यासस्य महाबाहो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १८ << अध्याय १७ श्लोक २८ श्लोक अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।त्यागस्य च हृषीकेश पृथक्केशिनिषूदन।। पद पदार्थ अर्जुन उवाच – अर्जुन ने कहामहाबाहो – हे महाबाहो!हृषीकेश – हे इन्द्रियों को वश में करने वाले!केशिनिषूदन – हे केशी नामक राक्षस के संहारक!संन्यासस्य – संन्यास (त्यजन, … Read more

अध्याय १८ – मोक्षोपदेश योग या मोक्ष की शिक्षा की पुस्तक

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः << अध्याय १७ आधार – http://githa.koyil.org/index.php/18/ संगृहीत – http://githa.koyil.org प्रमेय (लक्ष्य) – http://koyil.orgप्रमाण (शास्त्र) – http://granthams.koyil.orgप्रमाता (आचार्य) – http://acharyas.koyil.orgश्रीवैष्णव शिक्षा/बालकों का पोर्टल – http://pillai.koyil.org

१७.२८ – अश्रद्धया हुतं दत्तं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १७ << अध्याय १७ श्लोक २७ श्लोक अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह।। पद पदार्थ पार्थ – हे कुन्तीपुत्र!अश्रद्धया कृतं – श्रद्धा के बिना किया जाता हैयत् – वहहुतं – यज्ञदत्तं – दानयत् तप: च तप्तम् – तप … Read more

१७.२७ – यज्ञे तपसि दाने च

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १७ << अध्याय १७ श्लोक २६ श्लोक यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।कर्म चैव तदर्थीयं सदित्येवाभिधीयते।। पद पदार्थ यज्ञे – यज्ञ मेंतपसि – तपस्या मेंदाने च – दान मेंस्थितिः च – [वे त्रैवर्णिक – ब्राह्मण, क्षत्रिय और वैश्य] दृढ़ रहना हीसत् इति उच्यते – … Read more

१७.२६ – सद्भावे साधुभावे च

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १७ << अध्याय १७ श्लोक २५ श्लोक सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते।प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते।। पद पदार्थ पार्थ – हे कुन्तीपुत्र!सत् इति एतत् – सत् शब्दसद्भावे – “एक वस्तु जो है” का संकेत देनासाधुभावे च – और “एक अच्छी वस्तु ” का संकेत देनाप्रयुज्यते … Read more

१७.२५ – तदिति अनभिसन्धाय

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १७ << अध्याय १७ श्लोक २४ श्लोक तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः।दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभि:।। पद पदार्थ मोक्षकाङ्क्षिभि: – मोक्ष की इच्छा रखने वालों [ब्राह्मण, क्षत्रिय, वैश्य] के द्वाराविविधाः – कई प्रकारयज्ञ तपः क्रियाः – यज्ञ और तपस्यादान क्रिया: च – और दानतत् इति – “तत्” (जो … Read more

१७.२४ – तस्मादोम् इत्युदाहृत्य

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १७ << अध्याय १७ श्लोक २३ श्लोक तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्।। पद पदार्थ तस्मात् – चूँकि इन तीन शब्दों सहित वैधिक कर्म (इस प्रकार, मेरे द्वारा) निर्मित किये गये हैंब्रह्मवादिनाम् – उनके [ब्राह्मण, क्षत्रिय और वैश्यों] द्वारा किये जाते हैं जो वेदों का पाठ … Read more

१७.२३ – ॐ तत् सदिति निर्देशो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १७ << अध्याय १७ श्लोक २२ श्लोक ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा।। पद पदार्थ ॐ तत् सत् इति – “ॐ तत् सत्”त्रिविधः निर्देश: – तीन शब्दब्राह्मण: स्मृतः – वैधिक कर्म [अनुष्ठान] से युक्त कहे गए हैंतेन – इन तीन शब्दों से … Read more