६.१३ – समं कायशिरोग्रीवम्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ६ << अध्याय ६ श्लोक १२ श्लोक समं कायशिरोग्रीवं धारयन्नचलं स्थिर: |सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् || पद पदार्थ काय शिरो ग्रीवं समं – शरीर, सिर और गर्दन को सीधा रखकेअचलं – बिना कोई संचलन केस्थिर: – अटलधारयन् – स्थापित करदिशश्च अनवलोकयन् – किसी भी दिशा … Read more