2.1 tham thathA krupayAvishtam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 1 Verse 47 SlOkam – Original sanjaya uvAcha tham thathA krupayAvishtamaSru pUrNAkulEkshaNam | vishIdhantham idham vAkyam uvAcha madhusUdhana: || word-by-word meaning sanjaya uvAcha – sanjaya said thathA – in that manner krupayA Avishtam – one who is being filled with compassion … Read more

2.1 taṁ tathā kṛpayāviṣṭam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 2 << Chapter 1 verse 47 Simple sañjaya uvāca taṁ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ “Madhusūdana[1. The 74th name of God….], seeing Arjuna so deeply moved by compassion, and eyes suffused with tears and so sad, addressed him thus: >> Chapter … Read more

Chapter 2 – The sAnkhya yOga

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Previous Chapter Verse 1| Poster | English lecture | thamizh lecture Verse 2| Poster | English lecture |thamizh lecture Verse 3| Poster | English lecture |thamizh lecture Verse 4| Poster | English lecture |thamizh lecture Verse 5| Poster | English lecture |thamizh lecture … Read more

Chapter 2 – The Sānkhya-Yoga (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Previous Chapter Verse 1 Verse 2 Verse 3 Verse 4 Verse 5 Verse 6 Verse 7 Verse 8 Verse 9 Verse 10 Verse 11 Verse 12 Verse 13 Verse 14 Verse 15 Verse 16 Verse 17 Verse 18 Verse 19 Verse 20 Verse … Read more

1.47 EvamukthvArjuna: sankhyE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 46 SlOkam – Original sanjaya uvAcha EvamukthvArjuna: sankhyE rathOpastha upAviSath | visrujya saSaram chApam SOkasmvignamAnasa: || word-by-word meaning Evam – thus ukthvA – saying saSaram chApam – arrows and bow visrujya – dropped SOkasam vignamAnasa: – with grief-stricken mind … Read more

1.47 evam uktvārjunaḥ saṅkhye (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 46 Simple sañjaya uvāca evam uktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ So saying, did Arjuna, agitated with grief, let go of his arrowed-bow, and sat down in his car between the two armies.” (Sañjaya tells Dhṛitarāshtra): ‘Pārtha[1. … Read more

1.46 yadhi mAmaprathIkAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 45 SlOkam – Original yadhi mAmaprathIkAramaSasthram SasthrapANaya: | dhArtharAshtrA raNEhanyus thanmE kshEmatharambhavEth || word-by-word meaning raNE – in the battle field aprathIkAram – being the one who would not take revenge (for the offenses committed towards me) aSasthram – … Read more

1.46 yadi mām apratīkāram (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 45 Simple yadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣema-taraṁ bhavet Immense benefit it would be to me if, unresisting and unarmed, I be killed on the battle-field by the armed hosts of Dhṛitarāshtra! >> Chapter … Read more

1.45 ahO batha mahath pApam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 44 SlOkam – Original ahO batha mahath pApam karththum vyavasithA vayam | yadhrAjyasukalObhEna hanthum svajanamudhyathA: || word-by-word meaning vayam – We rAjya suka lObhEna – due to greed for the pleasures we get by ruling the kingdom svajanam – … Read more

1.45 aho bata mahat pāpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 44 Simple aho bata mahat pāpaṁ kartuṁ vyavasitā vayam yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ Alas! Coveting possessions and enjoyments, ’tis strange that we thought of committing atrocious sin by attempting to massacre our kinsmen! >> Chapter 1 verse 46 … Read more