1.9 – anyE cha bahava:

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 8 SlOkam – Original anyE cha bhahava: sUrA madharthE thyaktha jIvithA: | nAnA SasthrapraharaNA: sarvE yudhdhaviSAradhA: || word-by-word meaning anyE – remaining bahava: sUrA: cha – and many brave men madharthE – for me thyaktha jIvithA: – sacrificed their … Read more

1.9 – anye ca bahavah (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 8 Simple anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ “And heroes, many, ready to lay down their lives for me, armed with bows and other war-implements, all versed in the arts of war.” >> Chapter 1 verse … Read more

1.8 – bhavAn bhIshmas cha

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 7 SlOkam – Original bhavAn bhIshmaScha karNaScha krupaScha samithinjaya: | aSvththAmA vikarNaScha saumadhaththis thadhaiva cha || word-by-word meaning bhavAn – yourself (dhrONAchArya) bhIshma:cha – and bhIshma karNa:cha – and karNa samithinjaya: krupa:cha – the victorious krupAchArya aSvaththAmA – aSvaththAmA … Read more

1.8 – bhavAn bhIsmas ca (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 7 Simple bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca “Thyself, Bhīshma and Karṇa, Kṛipa and Samitiñjaya, Aśvatthāma and Vikarna, and Saumadatti with them.” >> Chapter 1 verse 9 archived in http://githa.koyil.org pramEyam … Read more

1.7 – asmAkam thu

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 6 SlOkam – Original asmAkam thu viSishtA yE thAnnibhOdha dhvijOththama | nAyakA mama sainyasya samjyArtham thAn bravImi thE || word-by-word meaning dhvijOththama – Oh leader of twice-born! asmAkam thu – amongst us mama sainyasya – my army’s viSishtA: nAyakA: yE … Read more

1.7 – asmAkam tu (Original)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Chapter 1 Verse 6 Simple asmākaṁ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te “Know, now, Dvija-chief![4. Dvija = twice-born, the Brāhmaṇa, and other classes invested with the sacred thread.] the chief men in our ranks. The … Read more

1.3 – pasyaithAm – (Advanced)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous Verse 1.2 paśyaitāṁ pāṇḍu-putrānām ācārya mahatīṁ camūm vyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatā Contemporary “Teacher! look at this mighty army of Pāṇḍu’s sons, drawn up in battle-array by your clever pupil, the son of Drupada[6. Named Dhṛishṭa-dyumna].” Original “Teacher! look at this mighty … Read more

1.3 – paSyaithAm

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous Verse 1.2 SlOkam paSyaithAm pANdu puthrANAm AchArya mahathIm chamUm | vyUdAm dhrupadha puthrENa thava sishyENa dhImathA|| word-by-word meaning AchArya – Oh Teacher! thava sishyENa – your sishya dhImathA – intelligent dhrupadha puthrENa – dhrushtAdhyumna, who is son of dhrupadha, pAnchAla kingdom’s … Read more

1.2 – dhrushtvAthu – (Advanced)

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous Verse 1.1 dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā ācāryam upasaṅgamya rājā vacanam abravīt Contemporary Sañjaya replied:–”King Duryodhana (your son), surveying the Pāṇḍava forces marshalled, approached his preceptor (Droṇa)[5. The Brāhmaṇa instructor of the Pāṇḍavas and the Kauravas in military sciences.] and … Read more

1.2 – dhrushtvAthu

SrI: SrImathE SatakOpAya nama: SrImathE rAmAnujAya nama: SrImath varavaramunayE nama: Chapter 1 << Previous Verse 1.1 SlOkam sanjaya uvAcha dhrushtvA thu pANdavAnIkam vyUdam dhuryOdhanas thadhA| AchAryam upasangamya rAjA vachanam abravIth || word-by-word meaning rAja dhuryOdhana: – dhurOydhana the king vyUdam – lined up pANdavAnIkam – the army of pANdavas dhrushtvAthu – after seeing thadhA – … Read more