10.11 thEshAm EvAnukampArtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 10 SlOkam – Original thEshAm EvAnukampArtham aham agyAnajam thama: | nASayAmyAthmabhAvasthO gyAnadhIpEna bhAsvathA || word-by-word meaning thEshAm – In those selfless bhakthi yOga nishtars (those who are engaged in bhakthi yOgam) anukampArtham Eva – due to my mercy only … Read more

10.11 teṣām evānukampārtham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 10 Simple teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā ‘Solely, out of tender grace for them, Partha!, do I destroy their ignorance-born darkness, by the resplendent light of wisdom, filling the course of their thoughts.’ Out of … Read more

10.10 thEshAm sathathayukthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 9 SlOkam – Original thEshAm sathathayukthAnAm bhajathAm prIthipUrvakam | dhadhAmi budhdhiyOgam tham yEna mAm upayAnthi thE || word-by-word meaning saththa yukthAnAm – desiring to be together always (with me) bhajathAm – those who are engaged in (selfless) bhakthi towards … Read more

10.10 teṣāṁ satata-yuktānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 9 Simple teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti te ‘Them, ever athirst for union, I, in love, endow with that illuminated understanding by which they may pass to Me.'[1. Vide Śrī Bhāshya, P. 562 (Telugu … Read more

10.9 machchiththA: madhgathaprANA:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 8 SlOkam – Original machchiththA: madhgathaprANA: bOdhayantha: parasparam | kathayanthaS cha mAm nithyam thushyanthi cha ramanthi cha || word-by-word meaning machchiththA: – having their mind fixed on me madhgathaprANA: – having their life centered in me parasparam bhOdhayantha: – … Read more

10.9 mac-cittā mad-gata-prāṇā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 8 Simple mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam kathayantaś ca māṁ nityaṁ tuṣyanti ca ramanti ca ‘Thoughts rivetted on Me, and life nestled in Me, do they (bhaktas) ever enlighten and entertain each other about Me. They are content and they … Read more

10.8 aham sarvasya prabhavO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 7 SlOkam – Original aham sarvasya prabhavO maththa: sarvam pravarthathE | ithi mathvA bhajanthE mAm budhA bhAvasamanvithA: || word-by-word meaning aham – I am sarvasya – for the whole world prabhava: – origin maththa – from me only sarvam … Read more

10.8 ahaṁ sarvasya prabhavo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 7 Simple ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate iti matvā bhajante māṁ budhā bhāva-samanvitāḥ ‘I am the Origin of all; from Me operates everything. So do the wise comprehend Me, and with thoughts imbued with devotion, worship Me.’ I … Read more

10.7 EthAm vibhUthim yOgam cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 6 SlOkam – Original EthAm vibhUthim yOgam cha mama yO vEththi thathvatha: | sO’vika(mpE)mpyEna yOgEna yujyathE nAthra samSaya: || word-by-word meaning EthAm mama vibhUthim – this wealth of mine (i.e., having everything under my control) mama yOgam cha – … Read more

10.7 etāṁ vibhūtiṁ yogaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 10 << Chapter 10 verse 6 Simple etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ so ’vikampayena yogena yujyate nātra saṁśayaḥ ‘Whoso comprehends the truths of My vibhūti and yoga, will be linked in steady (bhakti—)yoga. No doubt is there about this.’ Vibhūti =aiśvarya= … Read more