११.२८ – यथा नदीनां बहवोऽम्बुवेगाः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २७ श्लोक यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति।तथा तवामी नरलोकवीरा: विशन्ति वक्त्राण्यभिविज्वलन्ति।। पद पदार्थ बहव: – अनेकनदीनाम् अम्बुवेगाः – नदियों का प्रवाहसमुद्रम् एव अभिमुखा: – समुद्र की ओरयथा द्रवन्ति – जैसे वे बहते हैंतथा – उसी प्रकारअमी नरलोक वीरा: – इस … Read more

११.२७ – वक्त्राणि ते त्वरमाणा विशन्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २६ श्लोक वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि।केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।। पद पदार्थ दंष्ट्राकरालानि – घुमावदार दांत होनाभयानकानि – बहुत भयानकते वक्त्राणि – तुम्हारे मुखों मेंत्वरमाणा एव विशन्ति – प्रवेश करना (उनके विनाश की ओर)केचित् – उनमें से कुछचूर्णितै: उत्तमाङ्गैः … Read more

११.२६ – अमी (च त्वां) सर्वे धृतराष्ट्रस्य पुत्राः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २५ श्लोक अमी (च त्वां ) सर्वे धृतराष्ट्रस्य पुत्राः सर्वे :सहैवावनिपालसङ्घैः।भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः।। पद पदार्थ अमी सर्वे धृतराष्ट्रस्य पुत्राः – धृतराष्ट्र के सौ पुत्रों जो हमारे पार दिखाई देते हैंभीष्म: – भीष्म, पितामहद्रोण: – द्रोण, शिक्षकतथा असौ सूतपुत्र: … Read more

११.२५ – दंष्ट्राकरालानि च ते मुखानि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २४ श्लोक दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि।दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास।। पद पदार्थ देवेश – हे देवदेव!जगन्निवास – हे समस्त लोकों के निवास स्थान!दंष्ट्रा करालानि – दांतों के कारण भयावह दिखने वालेकालानल सन्निभानि च … Read more

११.२४ – नभस्स्पृशं दीप्तमनेकवर्णं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २३ श्लोक नभस्स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्।दृष्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो।। पद पदार्थ विष्णो – हे विष्णु!नभस्स्पृशं – ऊँचा खड़ा , परमपद (आध्यात्मिक क्षेत्र) के संपर्क मेंदीप्तं – चमकने वालाअनेक वर्णं – अनेक रंगों वालाव्यात्ताननं – … Read more

११.२३ – रूपं महत्ते बहुवक्त्रनेत्रं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २२ श्लोक रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्।बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।। पद पदार्थ महाबाहो – हे शक्तिशाली भुजाओं वाले !बहु वक्त्र नेत्रम् – जिसके अनेक मुखों और आँखें होबहु बाहूरुपादम् ​​- अनेक भुजाओं, जाँघों और पैरों वालेबहु उदरं – अनेक … Read more

११.२२ – रुद्रादित्या वसवो ये च साध्या

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २१ श्लोक रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे।। पद पदार्थ रुद्रादित्या: – (ग्यारह) रुद्रों , (बारह) आदित्योंवसव – (आठ) वसुओंये च विश्वे साध्या : – वे सभी साध्य देवअश्विनौ – (दो) अश्विनि देवताओंमरुत: च – … Read more

११.२१ – अमी हि त्वा सुरसङ्घा विशन्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २० श्लोक अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति।स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः।। पद पदार्थ अमी सुरसङ्घा: – देवताओं के ये समूहत्वा विशन्ति हि – जब वे तुम्हारे पास आते हैंकेचित् – उनमें से कुछभीता: – भयभीत होकर … Read more

११.२० – द्यावापृथिव्योरिदमन्तरं हि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक १९ श्लोक द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः।दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्।। पद पदार्थ द्यावापृथिव्यो: इदम् अन्तरं – उच्च लोकों और निम्न लोकों के बीच का स्थानसर्वा : दिश:च – सभी दिशाएँत्वया एकेन – केवल तुम्हारे द्वाराव्याप्तम् हि – … Read more

११.१९ – अनादिमध्यान्तम् अनन्तवीर्यं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक १८ श्लोक अनादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम्।पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्।। पद पदार्थ अनादि मध्य अन्तम् – जिसका कोई प्रारंभ, मध्य और अंत नहीं हैअनन्त वीर्यम् – असीमित ऊर्जा से युक्तअनन्त बाहुम् – असीमित भुजाओं से युक्तशशि सूर्य नेत्रम् – दिव्य … Read more