११.२८ – यथा नदीनां बहवोऽम्बुवेगाः
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक २७ श्लोक यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति।तथा तवामी नरलोकवीरा: विशन्ति वक्त्राण्यभिविज्वलन्ति।। पद पदार्थ बहव: – अनेकनदीनाम् अम्बुवेगाः – नदियों का प्रवाहसमुद्रम् एव अभिमुखा: – समुद्र की ओरयथा द्रवन्ति – जैसे वे बहते हैंतथा – उसी प्रकारअमी नरलोक वीरा: – इस … Read more