श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः


- १५.१ – ऊर्ध्वमूलम् अधश्शाखम्
- १५.१.५ – अधश्चोर्ध्वं च प्रसृतास्तस्य शाखा
- १५.२ – अधश्च मूलान्यनुसंततानि
- १५.२.५ – न रूपम् अस्येह तथोपलभ्यते
- १५.३ – अश्वत्थम् एनं सुविरूढमूलम् एवं & १५.३.५ – तत: पदं तत्परिमार्गितव्यं
- १५.४ – तम् एव चाद्यं पुरुषं प्रपद्येद्
- १५.५ – निर्मानमोहा जितसङ्गदोषा
- १५.६ – न तद् भासयते सूर्यो
- १५.७ – ममैवांशो जीवलोके
- १५.८ – शरीरं यदवाप्नोति
- १५.९ – श्रोत्रं चक्षुः स्पर्शनं च
- १५.१० – उत्क्रामन्तं स्थितं वाऽपि
- १५.११ – यतन्तो योगिनश्चैनं
- १५.१२ – यदादित्यगतं तेजो
- १५.१३ – गामाविश्य च भूतानि
- १५.१४ – अहं वैश्वानरो भूत्वा
- १५.१५ – सर्वस्य चाहं हृदि सन्निविष्टो
- १५.१६ – द्वाविमौ पुरुषौ लोके
- १५.१७ – उत्तम: पुरुषस्त्वन्य:
- १५.१८ – यस्मात् क्षरम् अतीतोऽहम्
- १५.१९ – यो मामेवमसम्मूढो
- १५.२० – इति गुह्यतमं शास्त्रं
आधार – http://githa.koyil.org/index.php/15/
संगृहीत – http://githa.koyil.org
प्रमेय (लक्ष्य) – http://koyil.org
प्रमाण (शास्त्र) – http://granthams.koyil.org
प्रमाता (आचार्य) – http://acharyas.koyil.org
श्रीवैष्णव शिक्षा/बालकों का पोर्टल – http://pillai.koyil.org