११.३३ – तस्मात् त्वम् उत्तिष्ठ यशो लभस्व
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ११ << अध्याय ११ श्लोक ३२ श्लोक तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्।मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्।। पद पदार्थ तस्मात् – उपर्युक्त कारण सेत्वम् – तुमउत्तिष्ठ – उठो (लड़ने के लिए)शत्रून् जित्वा यश: लभस्व – शत्रुओं को परास्त करके यश प्राप्त करोसमृद्धं … Read more