श्री भगवद्गीता का सारतत्व – अध्याय ७ (विज्ञान योग)

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः श्री भगवद्गीता – प्रस्तावना << अध्याय ६ गीतार्थ संग्रह के ग्यारहवे श्लोक में स्वामी आळवन्दार् , भगवद्गीता के सातवे अध्याय की सार को दयापूर्वक समझाते हैं , ” सातवे अध्याय में , परमपुरुष का वास्तविक स्वरूप अर्थात् वही उपासना ( भक्ति ) के वस्तु हैं , … Read more

१०.४० – नान्तोऽस्ति मम दिव्यानां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३९ श्लोक नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप।एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया।। पद पदार्थ परन्तप – हे शत्रुओं का अत्याचारी !मम – मेरेदिव्यानां – शुभविभूतीनां – संपत्ति/वैभवअंत: – कोई अंतन अस्ति – नहीं हैएष – मैने अब तक जो कुछ भी … Read more

१०.३९ – यच्चापि सर्वभूतानां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३८ श्लोक यच्चापि सर्वभूतानां बीजं तदहमर्जुन।न तदस्ति विना यत्स्यान्मया भूतं चराचरम्।। पद पदार्थ अर्जुन – हे अर्जुन !सर्वभूतानां – सभी वस्तुओं मेंयत् बीजं – जो कुछ भी उपादान कारण (भौतिक कारण) है [एक पौधे के बीज की तरह]तत् अपि च … Read more

१०.३८ – दण्डो दमयतामस्मि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३७ श्लोक दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्।। पद पदार्थ दमयतां – हद पार करने वालों को दण्ड देने वालों कादण्ड: अस्मि – मैं दण्ड हूँजिगीषतां – जो विजयी होने की इच्छा रखते हैंनीति: अस्मि – मैं उन … Read more

१०.३७ – वृष्णीनां वासुदेवोऽस्मि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३६ श्लोक वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः।मुनीनामप्यहं व्यासः कवीनामुशना कविः।। पद पदार्थ वृष्णीनां – उन यादवों में से, जो वृष्णि वंश का अंश हैंवासुदेव: अस्मि – मैं वासुदेव हूँपाण्डवानां – पांडवों मेंधनञ्जयः – मैं अर्जुन हूँमुनीनाम् अपि – मुनियों (जो ध्यान … Read more

१०.३६ – द्यूतं छलयतामस्मि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३५ श्लोक द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्।। पद पदार्थ छलयताम् – धोखा देने वालों की कपटपूर्ण मनोवृत्ति के निवासस्थानों मेंद्यूतं अस्मि – मैं जुआ हूँतेजस्विनां – तेजस्वी लोगों कातेज: अहम् – मैं तेज हूँजय: अस्मि – मैं विजेता का … Read more

१०.३५ – बृहत्साम तथा साम्नां

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३४ श्लोक बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।। पद पदार्थ तथा – उसी प्रकारसाम्नां – साम वेद मंत्रों मेंबृहत्साम – मैं बृहत् साम हूँछन्दसां – छन्दसों मेंगायत्री अहम् – मैं गायत्री हूँमासानां – महीनों मेंमार्गशीर्ष अहम् – मैं मार्गशीर्ष … Read more

१०.३४ – मृत्युः सर्वहरश्चाहम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३३ श्लोक मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा।। पद पदार्थ सर्वहर – सभी प्राणियों के जीवन को हर लेतीमृत्युः च अहम् – मैं वह मृत्यु हूँभविष्यताम् – सृजित प्राणियों के लिएउद्भव च – सृजन का कार्यअहम् – मैं … Read more

१०.३३ – अक्षराणाम् अकारोऽस्मि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३२ श्लोक अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ पद पदार्थ अक्षराणां – वर्णमाला में ,अकार: अस्मि – मैं अकारं (अ) हूँसामासिकस्य च – समास शब्द निर्माण मेंद्वन्द्वः अस्मि – मैं द्वंद्व समास हूँ (समास शब्द जिसके निर्माण में … Read more

१०.३२ – सर्गाणाम् आदि: अन्त: च

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १० << अध्याय १० श्लोक ३१ श्लोक सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ पद पदार्थ अर्जुन – हे अर्जुन !सर्गाणां – निर्मित संस्थाओं मेंआदि: – रचयिता (कारण)अन्त: – विध्वंसक (अंत में)मध्यं च – जो (सृष्टि और विनाश के बीच) कायम रखते हैंअहम् एव … Read more