१.११ – अयनेषु च

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १  < < अध्याय १  श्लोक १०  श्लोक अयनेषु च सर्वेषु  यथाभागमवस्थिताः ।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ पद पदार्थ सर्वे एव भवन्त: – आप सभीसर्वेषु अयनेषु च –  (व्यूह (पंक्ति) में प्रवेश करने की ) सभी मार्गों मेंयथाभागं  अवस्थिता: – अपने पदों को छोड़े … Read more

१.१० – अपर्याप्तम्

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ < < अध्याय १ श्लोक ९ श्लोक अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्‌ ॥ पद  पदार्थ तत् – इस प्रकारभीष्माभिरक्षितम् – भीष्म द्वारा रक्षितअस्माकं बलं– हमारी सेनाअपर्याप्तं – अपर्याप्त (उनकी सेना को जीतने के लिए )भीमाभिरक्षितम् – भीम द्वारा रक्षितइतं एतेशां बलं तु – … Read more

१.९ – अन्ये च बहव:

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ < < अध्याय १ श्लोक ८ श्लोक अन्ये च बहवः शूरा मदर्थे त्यक्त जीविताः ।नाना शस्त्रप्रहरणाः सर्वे युद्दविशारदाः ॥ पद  पदार्थ अन्ये  – शेषबहवः शूरा: च – और बहुत से वीर पुरुषमदर्थे – मेरे लिएत्यक्त जीविता: – अपने प्राणों को त्याग दिए नाना शस्त्रप्रहरणा : … Read more

१.८ – भवान् भीष्मश्च

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ७ श्लोक भवान् भीष्मश्च कर्णश्च कृपश्च  समितिञ्जयः।अश्वत्थामा विकर्णश्च  सौमदत्तिस्तथैव  च ॥ पद पदार्थ  भवान् – आप (द्रोणाचार्य)भीष्म: च – और भीष्मकर्ण: च – और कर्णसमितिञ्जय : कृपा: च – विजयी कृपाचार्यअश्वत्थामा – द्रोणाचार्य के पुत्र, अश्वत्थामाविकर्ण :  च – और  … Read more

१.७ – अस्माकं तु

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ६ श्लोक अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ पद पदार्थ द्विजोत्तम – हे द्विजों (ब्राह्मणों )के नेता!अस्माकं तु – हमारे बीचमम सैन्यस्य – मेरी सेना कीविशिष्टा: नायक: ये – वे श्रेष्ठ सेनापतियों … Read more

१.६ – युधामन्युश्च

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ४ श्लोक युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ पद पदार्थविक्रांत: – विजयीयुधामन्यु: च – और युधामन्युवीर्यवान् – जिसमें वीरता होउत्तमौजाः च – उत्तमौजा नाम राजासौभद्र: – सुभद्रा के पुत्र अभिमन्युद्रौपदेय:- द्रौपदी के 5 पुत्र जिनको युवा … Read more

१.५ – धृष्टकेतु

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ४ श्लोक धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ पद पदार्थ धृष्टकेतु:- धृष्टकेतु नामक राजाचेकितान: – चेकितान (एक और राजा)वीर्यवान् – जिसमें वीरता होकाशिराज: च – काशी के राजा भीपुरुजित् – और राजा पुरुजितकुन्तिभोज: च – और राजा कुन्तिभोजनरपुंगव:- … Read more

१.४ – अत्र शूरा

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक ३ श्लोकअत्र शूरा महेष्वासा भीमार्जुन समा युधि ।युयुधानो विराटश्च द्रुपदश्च महारथः ॥ पद पदार्थमहेश्वासा: – महान धनुर्धरयुधि – लड़ाई/युद्ध से संबंधित मामलों मेंभीमार्जुन समा: – भीम और अर्जुन के समानशूरा : – राजा जो महान योद्धा हैंअत्र – इस सेना … Read more

१.३ – पश्यैताम्

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमत् वरवरमुनये नमः अध्याय १ <<अध्याय १ श्लोक १.२ श्लोक पश्यैतां पाण्डु पुत्राणां आचार्य महतीं चमूम् ।व्यूढां द्रुपद पुत्रेण तव शिष्येण धीमता॥ पद पदार्थ आचार्य – हे आचार्य !तव शिष्येन – आपका शिष्यधीमता – बुद्धिमानद्रुपद पुत्रेण – धृष्टद्युम्न जो पांचाल राज्य के राजा द्रुपद के पुत्र हैंव्यूढाम् – … Read more

१.२ – दृष्ट्वातु

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमत् वरवरमुनये नमः अध्याय १ <<अध्याय १ श्लोक १.१ श्लोक संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥ पद पदार्थ राजा दुर्योधन: – राजा दुर्योधनव्यूढं – व्यवस्थितपाण्डवानीकम् – पाण्डवों की सेनादृष्ट्वातु – देख करतदा – उस समयआचार्यं – द्रोणाचार्य के उपसंगम्य – पास पहुँचेवचनम् … Read more