5.24 yO’ntha:sukhO’ntharArAmas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 23 SlOkam – Original yO’ntha:sukhO’ntharArAmas thathAntharjyOthir Eva ya: | sa yOgI brahmanirvANam brahmabhUthO’dhigachchathi || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) ya: – That person anthassukha: (Eva) – having self-enjoyment as the only joy (ya:) antharArAma: (yEva) … Read more

5.24 yo ’ntaḥ-sukho ’ntar-ārāmas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 23 Simple yo ’ntaḥ-sukho ’ntar-ārāmas tathāntar-jyotir eva yaḥ sa yogī brahma-nirvāṇaṁ brahma-bhūto ’dhigacchati ‘Who finds joy within, enjoyment within, and similarly light within alone, he, the brahma-like yogi, attains brahma-bliss.’ Antas-sukhaḥ is he who feels the desire for the … Read more

5.23 SaknOthIhaiva ya: sOdum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 22 SlOkam – Original SaknOthIhaiva ya: sOdum prAk SarIravimOkshaNAth | kAmakrOdhOdhbhavam vEgam sa yuktha: sa sukhI nara: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) SarIra vimOkshaNAth prAk – before shedding the body iha Eva – at … Read more

5.23 śaknotīhaiva yaḥ soḍhuṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 22 Simple śaknotīhaiva yaḥ soḍhuṁ prāk śarīra-vimokṣaṇāt kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ ‘That man is fit (yuktaḥ), and is happy, who, even here, before deliverance from body, is able to resist the violence born of lust and … Read more

5.22 yE hi samsparSajA bhogA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 21 SlOkam – Original yE hi samsparSajA bhogA dhu:kha yOnaya Eva thE | Adhyantavantha: kaunthEya na thEshu ramathE budhA: || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) kaunthEya – Oh son of kunthI! yE samsparSajA: bhOgA: – … Read more

5.22 ye hi saṁsparśa-jā bhogā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 21 Simple ye hi saṁsparśa-jā bhogā duḥkha-yonaya eva te ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ ‘As verily the contact-derived delights are wombs of grief, with beginnings and endings, no sage, Kaunteya[1. Cognomen of Arjuna (Son of Kunti = Arjuna).]! … Read more

5.21 bAhyasparSEshvasakthAtmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 20 SlOkam – Original bAhyasparSEshvasakthAthmA vindhathyAthmani yath sukham | sa brahmayOgayukthAthmA sukham akshayam aSnuthE || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) ya: – that karma yOgi bAhya sparSEshu – external sensual pleasures asakthAthmA – being unattached … Read more

5.21 bāhya-sparśeṣv asaktātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 20 Simple bāhya-sparśeṣv asaktātmā vindaty ātmani yat sukham sa brahma-yoga-yuktātmā sukham akṣayam aśnute ‘With mind unattached to external contacts (sense-delights), whoso feels delight in ātma (itself), joins himself in mind, to brahma-yoga, and tastes eternal bliss.’ Thus, in the … Read more

5.20 na prahrushyEth priyam prApya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 19 SlOkam – Original na prahrushyEth priyam prApya nOdhvijEth prApya chApriyam | sthirabudhdhir asammUdO brahmavith brahmaNi sthitha: || word-by-word meaning sthira budhdhi: – focussed on the eternal AthmA asammUda: – not deluded thinking the temporary body as AthmA brahmavith … Read more

5.20 na prahṛṣyet priyaṁ prāpya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 19 Simple na prahṛṣyet priyaṁ prāpya nodvijet prāpya cāpriyam sthira-buddhir asammūḍho brahma-vid brahmaṇi sthitaḥ ‘He shall not exult, attaining the ‘agreeable,’ nor grieve, encountering the ‘disagreeable’. The steady-willed, undeluded, brahma-knower, remains in brahma itself.’ ‘Agreeable’ and ‘disagreeable’ things happen … Read more