12.17 yO na hrushyathi na dhvEshti

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 16 SlOkam – Original yO na hrushyathi na dhvEshti na SOchathi na kAnkshathi | SubhASubhaparithyAgI bhakthimAn ya: sa mE priya: || word-by-word meaning ya: na hrushyathi – that karma yOga nishta (karma yOga practitioner) who does not become joyful … Read more

12.16 anapEksha: Suchir dhaksha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 15 SlOkam – Original anapEksha: Suchir dhaksha udhAsInO gathavyatha: | sarvArambhaparithyAgI yO madhbhaktha: sa mE priya: || word-by-word meaning anapEksha: – not desiring anything other than AthmA Suchi: – having AhAra Sudhdhi (purity in food consumption) dhaksha: – being … Read more

12.15 yasmAn nOdhvijathE lOkO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 14 SlOkam – Original yasmAn nOdhvijathE lOkO lOkAn nOdhvijathE cha ya: | harshAmarshabhayOdhvEgair mukthO ya: sa cha mE priya: || word-by-word meaning yasmAth – For that karma yOga nishta (practitioner of karma yOga) lOka: – this world na udhvijathE … Read more

12.14 santhushta: sathatham yOgI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 13 SlOkam – Original santhushta: sathatham yOgI yathAthmA dhrudaniSchaya: | mayyarpithamanObudhdhir yO madhbhaktha: sa mE priya: || word-by-word meaning santhushta: – being content sathatham yOgI – one who meditates upon self always yathAthmA – having a controlled-mind dhruda niSchaya: … Read more

12.13 adhvEshtA sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 12 SlOkam – Original adhvEshtA sarvabhUthAnAm maithra: karuNa Evacha | nirmamO nirahankAra: samadhu:khasukha: kshamI || word-by-word meaning sarva bhUthAnAm adhvEshtA – not hating any creature maithra: – being friendly towards all creatures karuNa Eva cha – showing mercy towards … Read more

12.12 SrEyO hi gyAnam abhyAsAj

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 11 SlOkam – Original SrEyO hi gyAnam abhyAsAj gyAnAdh dhyAnaṁ viSishyathE | dhyAnAth karmapalathyAgas thyAgAch chAnthir anantharam || word-by-word meaning abhyAsAth – better than devotion towards bhagavAn (without true love) gyAnam – the knowledge which facilitates direct vision (which … Read more

12.11 athaithadhapyaSakthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 10 SlOkam – Original athaithadhapyaSakthO’si karthum madhyOgam ASritha: | sarvakarmapalathyAgam thatha: kuru yathAthmavAn || word-by-word meaning atha – now math yOgam ASritha: – pursuing bhakthi yOgam towards me Ethath api karthum aSaktha: asi – if unable to perform this … Read more

12.10 abhyAsE’pyasamarthO’si

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 9 SlOkam – Original abhyAsE’pyasamarthO’si mathkarmaparamO bhava | madhartham api karmANi kurvan sidhdhim avApsyasi || word-by-word meaning abhyAsE api asamartha asi – if you lack the ability to train your mind in me math karma parama: bhava – engage … Read more

12.9 atha chiththam samAdhAthum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 8 SlOkam – Original atha chiththam samAdhAthum na SaknOshi mayi sthiram | abhyAsayOgEna thathO mAm ichchApthuṁ dhananjaya || word-by-word meaning dhananjaya – Oh arjuna! mayi – in me atha sthiram chiththam samAdhAthum na SaknOshi – if unable to place … Read more

12.8 mayyEva mana Adhathsva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 7 SlOkam – Original mayyEva mana Adhathsva mayi budhdhim nivESaya | nivasishyasi mayyEva atha Urdhvam na samSaya: || word-by-word meaning (Due to this reason, which was explained previously) mayi Eva – in me only mana Adhathsva – place your … Read more