१४.५ – सत्त्वं रजस् तम इति
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १४ << अध्याय १४ श्लोक ४ श्लोक सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।निबध्नन्ति महाबाहो देहे देहिनमव्ययम्।। पद पदार्थ महाबाहो – हे महाबाहु अर्जुन!सत्त्वं रज: तम: इति गुणाः – सत्व (अच्छाई), रजस (इच्छाएं) और तमस (अज्ञान) नाम के ये तीन गुणप्रकृति संभवाः – हमेशा पदार्थ के साथ … Read more