२.५ – गुरूनहत्वा हि महानुभावान्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ४ श्लोक गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ पद पदार्थ महानुभावान् – आदरणीयगुरून् – गुरूजन ( जैसे भीष्म तथा द्रोण )अहत्वा – बिना मारेइह लोके – इस संसार मेंभैक्ष्यं भोक्तुं अपि – भीख माँगकर … Read more