१६.६ – द्वौ भूतसर्गौ लोकेऽस्मिन्
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १६ << अध्याय १६ श्लोक ५ श्लोक द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रृणु।। पद पदार्थ पार्थ – हे कुन्तीपुत्र!अस्मिन् लोके – [भौतिकवादी] कर्मों की इस दुनिया मेंभूत सर्गौ – प्राणियों की रचनादैव: – देवता से संबंधितआसुर एव च … Read more