5.14 na karthruthvam na karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 13 SlOkam – Original na karthruthvam na karmANi lOkasya srujathi prabhu: | na karmapalasamyOgam svabhAvas thu pravarthathE || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) prabhu: – the true nature of jIvAthmA which is not bound by … Read more

5.14 na kartṛtvaṁ na karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 13 Simple na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ na karma-phala-saṁyogaṁ svabhāvas tu pravartate ‘Neither actorship nor act, doth the (prabhu[1. Ātma is prabhu from the root pra-bhavati. It lives (in contrast with lifeless matter). See Dvaita Commentary.]) lord … Read more

5.13 sarvakarmANi manasA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 12 SlOkam – Original sarvakarmANi manasA sanyasyAsthE sukham vaSI | navadhvArE purE dhEhI naiva kurvan na kArayan || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) dhEhI – embodied vaSI – AthmA who is (naturally) under his own … Read more

5.13 sarva-karmāṇi manasā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 12 Simple sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśī nava-dvāre pure dehī naiva kurvan na kārayan ‘Neither doing aught, nor causing any act, the embodied mentally consigns all acts to the nine-gated city (body), and sits therein the happy victor.’ Distinguishing … Read more

5.12 yuktha: karmapalam thyakthvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 11 SlOkam – Original yuktha: karmapalam thyakthvA SAnthim Apnothi naishtikIm | ayuktha: kAmakAreNa palE sakthO nibadhyathE || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yuktha: – one who is focussed on AthmA without desire in other matters … Read more

5.12 yuktaḥ karma-phalaṁ tyaktvā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 11 Simple yuktaḥ karma-phalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm ayuktaḥ kāma-kāreṇa phale sakto nibadhyate ‘The yuktaḥ, forsaking actions’ fruit, attains to everlasting rest. The a-yuktaḥ, prompted by lust, clings to fruit thereof, and remains bound.’ Yuktaḥ is the right performer … Read more

5.11 kAyEna manasA budhdhyA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 10 SlOkam – Original kAyEna manasA budhdhyA kEvalair indhriyairapi | yOgina: karma kurvanthi sangam thyakthvAthma SudhdhayE || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) yOgina: – karma yOgis sangam – attachment towards heaven etc thyakthvA – giving … Read more

5.11 kāyena manasā buddhyā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 10 Simple kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye ‘Unattached, —for sake of self-purification—, do the yogis act, —by their body,— by the manas[1. See notes 2 and 3, p. 159.], —by the buddhi[2. See … Read more

5.10 brahmaNyAdhAya karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 8 and 9 SlOkam – Original brahmaNyAdhAya karmANi sangam thyakthvA karOthi ya: | lipyathE na sa pApEna padhmapathram ivAmbhasA || word-by-word meaning (based on puththUr krishNamAchArya swAmy’s thamizh translation) ya: – the one brahmaNi – the senses which are … Read more

5.10 brahmaṇy ādhāya karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 8 and 9 Simple brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ lipyate na sa pāpena padma-patram ivāmbhasā ‘Whoso performeth acts, ascribing them to matter (brahma), and abandoning all attachment, is not touched by sin, like unto the lotus-leaf unwetted … Read more