६.१६ – नात्यश्नतस्तु योगोऽस्ति
श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय ६ << अध्याय ६ श्लोक १५ श्लोक नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत: |न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन || पद पदार्थ अर्जुन – हे अर्जुन !अत्यश्नत: तु – जो बहुत अधिक खाता हैयोग: – योग अभ्यासन अस्ति – उत्पन्न नहीं होताएकान्तं – बहुतअनश्नत: च – जो … Read more